नवदेहली। प्रधानमन्त्रिणा नरेन्द्रमोदी अमेरिकीराष्ट्रपतिं जो बाइडेन् कोरोनावायरसेन (कोविड्-१९) संक्रमितः शीघ्रं स्वस्थतायाः कामनाम् अकरोत्। प्रधानमंत्री नरेन्द्र: मोदी ट्वीट् कृत्वा उक्तं यत्, राष्ट्रपतिं जो बाइडेन् कोविड-१९-रोगात् शीघ्रं स्वस्थतां प्राप्तुं मम शुभकामना:। अहं तस्य सुस्वास्थ्यं प्रार्थयामि।”
बाइडेन् महोदयः कोरोनावायरसेन (Covid-19) संक्रमितः इति गुरुवासरे व्हाइट हाउस् इत्यनेन ज्ञापितं। वाशिङ्गटननगरे जारीकृते वक्तव्ये व्हाइट हाउसस्य प्रेस सचिवा करिन जीन्-पियरे इत्यनेन उक्तं यत् गुरुवासरे प्रातःकाले बाइडेन् महोदयस्य कोविड् परीक्षणं सकारात्मकं जातम्।
प्रधानमंत्री नरेन्द्र मोदी ने अमेरिकी राष्ट्रपति के जल्द स्वस्थ्य होने की कामना की@narendramodi @POTUS https://t.co/KfM6foaaZM
— Hindusthan Samachar News Agency (@hsnews1948) July 21, 2022
सीडीसी-मार्गदर्शिकानुसारं सः व्हाइट हाउस्-स्थले एकान्ते स्थित्वा सर्वाणि कर्तव्यानि पूर्णतया निर्वहति इति वक्तव्ये उक्तम्। बाइडेन् महोदयस्य (७९) टीकाकरणं सम्पन्नम् अस्ति, यावत् परीक्षणं पुनः नकारात्मकं न भवति तावत् यावत् एकान्तवासेन स्वकार्यं निरन्तरं करिष्यति।
US President Biden infected with Corona, PM Modi wished for a speedy recovery https://t.co/ev4ouaU9bi
— Latest News Updates (@LatestNewsUpd13) July 22, 2022