
काठमाण्डू । नेपालस्य प्रधानमन्त्री शेरबहादुरदेउबा राष्ट्रपतिनिर्वाचनस्य अन्तिमपरिणामस्य औपचारिकघोषणायां घण्टाभिः अन्तः भारतस्य निर्वाचितराष्ट्रपतिं द्रौपदी मुर्मूम् अभिनन्दनं कृतवान्।
देउवा ट्विट्टर् मध्ये लिखितवती यत्, “नेपालस्य सर्वकारस्य जनस्य च पक्षतः द्रौपदी मुर्मू इत्यस्याः भारतस्य १५ तमे राष्ट्रपतित्वेन निर्वाचितस्य हार्दिकं अभिनन्दनं दातुम् इच्छामि। मम विश्वासः अस्ति यत् नेपालस्य भारतस्य च उत्तमः द्विपक्षीयसम्बन्धः अस्ति। भारतम्।” आगामिषु दिनेषु नूतनानि ऊर्ध्वतानि द्रक्ष्यन्ति।”
On behalf of the govt & people of #Nepal, I would like to extend warmest congratulations to Smt Droupadi Murmu on being elected as the 15th President of India. I am confident that the excellent bilateral relations between #Nepal & #India will see newer heights in the days ahead.
— Sher Bahadur Deuba (@SherBDeuba) July 21, 2022
भारतस्य सत्ताधारी भाजपा-नेतृत्वेन एनडीए-प्रत्याशी द्रौपदी मुर्मू गुरुवासरे तृतीयचरणस्य गणनायाः अन्ते वैधमतस्य कुलमूल्यस्य ५० प्रतिशतं प्राप्तुं समर्था अभवत्, ततः भारतस्य १५ तमे राष्ट्रपतित्वेन पुष्टिः अभवत्।
आधिकारिकपरिणामानुसारं द्रौपदी मुर्मू इत्यस्य निर्वाचनमूल्यं ५,७७,७७७ इत्येव २१६१ मताः प्राप्ताः सन्ति । राष्ट्रपतिपदस्य प्रतियोगिता मुर्मू-विपक्ष-प्रत्याशी यशवन्त-सिन्हा-योः मध्ये आसीत् ।
India-Nepal Bilateral Relations: Prime Minister of Nepal Deuba congratulates the newly elected President of India Draupadi Murmu https://t.co/rZFhhbqr29
— Granthshala India (@Granthshalaind) July 21, 2022