-राष्ट्रपतिसचिवालयात् निष्कासिताः जनाः
कोलंबो। श्रीलङ्कादेशे आर्थिकसंकटेन परितः विगतदिनानि यावत् प्रदर्शनानि प्रचलन्ति, अत्र जनाः पूर्वराष्ट्रपतिगोटाबायराजपक्षं देशं त्यक्त्वा गन्तुं बाध्यं कृतवन्तः। तदनन्तरं अधुना रणिल विक्रेमेसिंहे नूतनराष्ट्रपतित्वेन निर्वाचितः अस्ति। परन्तु श्रीलङ्कादेशे विरोधान्दोलनानि स्थगितुं नाम न गृह्णन्ति, अधुना जनाः विक्रेमेसिंहे विरुद्धं वीथिषु आगताः, सः राजपक्षपरिवारस्य समीपस्थः इति आरोपं कृत्वा। परन्तु विक्रेमेसिंहे राष्ट्रपतित्वस्य अनन्तरं अधुना आन्दोलनकारिणां विषये अपि कठोरकार्याणि आरब्धानि सन्ति ।
Sri Lanka Disaster: Military motion towards protesters began in Sri Lanka, folks expelled from President’s Secretariat https://t.co/SsNKbtxD8A
— news24buzz (@news24buzz1) July 22, 2022
श्रीलङ्कादेशे राष्ट्रपतिसचिवालयस्य बहिः विगतदिनानि यावत् आन्दोलनकारिणः स्थिताः आसन्। इदानीं तान् ततः निष्कासयितुं कार्यं आरब्धम् अस्ति। हिंसकरूपेण हिंसकरूपेण च विरोधं कुर्वतां विरुद्धं कठोरतमं कार्यवाही कर्तुं रणिलविक्रेमेसिंहे आदेशं दत्तवान् इति कथितम्। विशेषतः ये आन्दोलनकारिणः राष्ट्रपतिभवनस्य परितः दृश्यन्ते ते निष्कासिताः भवन्ति। पुलिसैः अपि बहवः जनाः गृहीताः।
श्रीलङ्कादेशे उपस्थितानां माध्यमानां अनुसारं शुक्रवासरपर्यन्तं राष्ट्रपतिसचिवालयं परितः कर्तुं आन्दोलनकारिणः योजनां कृतवन्तः यत्, यावत् राष्ट्रपतिविक्रेमेसिंहः मन्त्रिमण्डलं शपथं न करोति तावत् ते न गमिष्यामः इति। परन्तु एतस्मात् पूर्वमपि श्रीलङ्कादेशस्य सेना तस्य विरुद्धं कार्यवाही आरब्धा अस्ति। अत्र उपस्थिताः सर्वे अस्थायी तंबूः उद्धृताः सन्ति, आन्दोलनकारिणां निष्कासनस्य कार्यं निरन्तरं प्रचलति।
Sri Lanka | Scores of protestors confront the armed security personnel at Galle Face, outside the premises of the Sri Lankan Presidential Secretariat in Colombo#SriLankaCrisis pic.twitter.com/HaqyvgLmdF
— The Pursuit Room (@thepursuitroom) July 22, 2022
भवद्भ्यः वदामः यत् श्रीलङ्कादेशे आन्दोलनकारिणः एतावन्तः क्रुद्धाः अभवन् यत् ते राष्ट्रपतिभवनसहिताः अनेके महत्त्वपूर्णाः भवनानि स्वीकरोति स्म। अद्यैव एतादृशानि बहवः चित्राणि वायरल् अभवन्, येषु श्रीलङ्कादेशस्य जनाः राष्ट्रपतिभवनस्य अन्तः विनोदं कुर्वन्ति इति दृष्टम्। अनेन सह बहुषु नगरेषु बहुधा अग्निप्रहारः अभवत् ।
विश्वस्य सर्वे देशाः श्रीलङ्कायाः एतस्याः स्थितिः विषये चिन्ताम् अभिव्यक्तवन्तः आसन्, तदन्तरे राष्ट्रपतिपदस्य उपविष्टः गोटाबया राजापक्षः देशं त्यक्त्वा प्रथमं मालदीवदेशं ततः सिङ्गापुरं प्रति पलायितवान्। यतः सः स्वस्य त्यागपत्रं निवेदितवान्। तदनन्तरं राष्ट्रपतिनिर्वाचनं जातम्, रणिलविक्रेमेसिंहे विजयी अभवत् । सम्प्रति विक्रेमेसिंहे विपत्तौ देशं पुनः मार्गे आनेतुं प्रयतते।
This is from an AFP journalist in Sri Lanka. The power of the Sri Lankan government (and @RW_UNP) on display against unarmed civilians protesting at the fact that their government does nothing for them except to repress even their right to protest … https://t.co/nRPggxcOND
— Fahim Farook (@FahimFarook) July 22, 2022
A cowardly assault against PEACEFUL protestors, who agreed to vacate the sites today; A useless display of ego and brute force putting innocent lives at risk & endangers Sri Lanka’s international image, at a critical juncture. https://t.co/E6g9lEUgV1
— Sajith Premadasa (@sajithpremadasa) July 22, 2022