
नवदेहली। ओलम्पिक स्वर्ण पदक विजेता नीरज चोपड़ा विश्व एथलेटिक्स चॅम्पियनशिप २०२२ इत्यस्मिन् योग्यतापरिक्रमे प्रथमप्रयासे ८८.३९ मीटर् क्षेपेण पुरुषाणां भालाप्रक्षेपण अन्तिमपक्षे स्थानं प्राप्तवान् । नीरज चोपड़ा प्रथमप्रयासे सहजतया ८३.५० मीटर्-परिमितं पारं कृत्वा अन्तिम-प्रवेशं प्राप्तवान् । ८३.५० मीटर् दूरं व्याप्त्वा अन्तिमपक्षे तस्य प्रवेशः पुष्टः अभवत्, तदनन्तरं द्वितीयवारं भालाक्षेपणस्य आवश्यकता नासीत् ।
As the commentator predicted, "he wants one & done" #NeerajChopra does it pretty quickly & with ease before admin's laptop could wake up 🤣
With 88.39m, Olympic Champion from 🇮🇳 #India enters his first #WorldAthleticsChamps final in some style 🫡 at #Oregon2022 pic.twitter.com/y4Ez0Mllw6
— Athletics Federation of India (@afiindia) July 22, 2022
नीरज चोपड़ा इत्यनेन ८८.३९ मीटर् क्षेपेण वर्षस्य उत्तमं प्रदर्शनं कृतम्। गतमासे सः स्टॉकहोम् डायमण्ड् लीग् मीट् इत्यस्मिन् ८९.९४ मीटर् क्षेपेण द्विवारं स्वस्य राष्ट्रियविक्रमं भङ्गं कृतवान् । इदानीं चोपड़ा ९० मीटर् पारं कर्तुं शक्नोति वा इति अपि सम्भावना उत्थाप्यते। यद्यपि अद्य ते तत् पारं कर्तुं न शक्तवन्तः, परन्तु अन्तिमपक्षे पुनः अवश्यमेव अपेक्षितं भविष्यति। २००३ तमे वर्षे पेरिस्नगरे दीर्घकूदकर्त्री अन्जु बॉबी जार्ज इत्यनेन कांस्यपदकं प्राप्तम् अस्मिन् प्रतियोगितायां भारतस्य एकमात्रं पदकम् अस्ति । नीरज चोपड़ा १९ वर्षेभ्यः परं तस्मिन् सूचौ सम्मिलितुं आशां कुर्वन् अस्ति।
नीरज चोपड़ा अस्मिन् समये अञ्जू बॉबी जार्जस्य कांस्यपदकात् अधिकं पदकं आनेतुं शक्नोति इति अपेक्षा अस्ति। विश्व उपाधिं प्राप्य नीरज चोपड़ा प्रथमः पुरुषः भालाप्रक्षेपकः भवितुम् अर्हति यः एतत् कर्तुं शक्नोति।
World Athletics Championship 2022: Neeraj Chopra Qualifies for Men's Javelin Finalhttps://t.co/xkfKhS1Zpz
Source : "News18" via Dailyhunt— Anand…… 🇮🇳 (@Nandkum12345678) July 22, 2022
भारतस्य अन्नू रानी अपि अन्तिमपक्षे योग्यतां प्राप्तवती
गुरुवासरे अन्नूरानी अन्तिमपक्षं कृत्वा विश्वस्य भालाप्रक्षेपणस्पर्धायां भारतस्य एषा द्वितीया योग्यता अस्ति। रानी बी समूहे योग्यतापरिक्रमस्य आरम्भं दुर्बलेन स्वरेण कृतवान् परन्तु अनन्तरं ५५.३५ मीटर् क्षेपणं क्षिप्तवान्। ओलम्पिक-क्रीडायां पदकं प्राप्त्वा दीर्घकालं विरामं कृत्वा प्रतियोगितायां प्रत्यागमनात् आरभ्य नीरज-चोपड़ा निरन्तरं उत्तमं प्रदर्शनं कुर्वन् अस्ति तथा च त्रयेषु स्पर्धासु सः १५ प्रयत्नाः कृतवान्, येषु १० सम्यक्-प्रक्षेपाः आसन् तेषु सप्तसु सः ८६ मीटर् अतिक्रान्तवान् अस्ति । स्टॉकहोम्-नगरे नीरज-चोपरा ८९.९४ मीटर्-पर्यन्तं प्रारम्भं कृतवान्, यत्र ८६-प्रक्षेपणानि अपि त्रीणि अपि सन्ति ।
Neeraj Chopra in the final of the World Athletics Championship: 88.39 meters in the first throw, Paul became the first Indian to reach the triple jump medal round https://t.co/jUlESJlnpV
— Granthshala India (@Granthshalaind) July 22, 2022