
वाशिङ्गटनः। अद्यत्वे अर्धं जगत् तीव्रतापस्य ग्रहणे वर्तते। तप्ततापेन जनानां जीवनं कठिनं जातम्। यूरोपदेशे जनाः तापेन पीडिताः सन्ति। अधुना यूरोपस्य अनन्तरं अमेरिकादेशः अपि अभिलेखात्मकं तापं प्राप्नोति।
संयुक्तराज्यसंस्थायाः (US) द्वयोः दर्जनाधिकराज्येषु कोटिजनाः अस्मिन् सप्ताहान्ते अभिलेखविध्वंसकं तापमानं अनुभविष्यन्ति इति राष्ट्रियमौसमसेवायाः (NWS) पूर्वानुमानेन उक्तम्। किं अधिकं चिन्ताजनकं यत् दक्षिणमध्य-अमेरिकादेशे कोटि-कोटि-जनाः अत्यन्तं तापेन आहताः भवितुम् अर्हन्ति । अटलाण्टिकमहासागरस्य उभयतः प्रफुल्लिततापेन राज्यनेतारः जनान् विद्युत्-उपभोगं न्यूनीकर्तुं आग्रहं कर्तुं प्रेरिताः।
एनडब्ल्यूएस-इत्यनेन ट्विट्टर्-माध्यमेन उक्तं यत्, “अमेरिकादेशस्य केषुचित् भागेषु तापमानं १०० डिग्री फारेनहाइट् (३८ डिग्री सेल्सियस) अतिक्रान्तम् अस्ति, केषुचित् क्षेत्रेषु ११० डिग्री सेल्सियस् अधिकम् अस्ति।” अस्मिन् सप्ताहान्ते ईशान्य-अमेरिका-देशे अभिलेख-भङ्ग-उष्णता अपेक्षिता अस्ति, दक्षिण-मध्य-अमेरिका-देशे तु औसतात् अधिकं तापमानं वर्तते |. आगामिसप्ताहस्य आरम्भे प्रशान्तसागरस्य NW इत्यस्य उपरि उच्चस्तरः निर्मितः भविष्यति, यत् तापमानं वर्धयिष्यति इति अपेक्षा अस्ति।
वाशिङ्गटन-नगरे, फिलाडेल्फिया-नगरे च उभौ ग्रीष्मकालीन-आपातकालं घोषितौ, स्वनिवासिनः च सजगताम् अवाप्नुवन्तु इति चेतावनीम् अददात् । वाशिङ्गटन-नगरस्य मेयरः मुरिएल् बाउसरः ट्विट्टर्-माध्यमेन अवदत् यत्, “जलयुक्ताः भवन्तु, सूर्यस्य संपर्कं परिहरन्तु, वृद्धानां, प्रतिवेशिनां, पालतूपजीविनां च विषये दृष्टिः स्थापयन्तु।” इदानीं तप्ततापेन समग्रः यूरोपदेशः प्रभावितः अस्ति, येन तत्र शतशः जनाः मृताः सन्ति ।
जलवायुपरिवर्तनं एतेषु देशेषु प्रत्यक्षतया प्रभावितं करोति। सीएनएन इत्यनेन एकस्मिन् समाचारे उक्तं यत् टेक्सास्-देशस्य डल्लास्-मण्डले गुरुवासरे वर्षस्य प्रथमं तापसम्बद्धं मृत्युं ज्ञापितम्। तप्ततापस्य कारणात् अमेरिकादेशस्य दक्षिणे मध्यभागे च समतलक्षेत्रेषु आकस्मिकं अनावृष्टिः अभवत् ।