कोलकाता। शिक्षक भर्ती घोटाला ईडी ममतायाः मन्त्रिणः पार्थ चटर्जी गृहीतः अस्ति। कोलकातातः एषा गिरफ्तारी अभवत्। तस्य चिकित्सापरीक्षा अपि कृता अस्ति। तस्मिन् एव काले पार्थचटर्जी इत्यस्य निकटसहायिका अर्पिता मुखर्जी अपि प्रथमं निरुद्धा, ततः गृहीतवती । अर्पिता मुखर्जी गृहात् २१ कोटिरूप्यकाणां नगदं प्राप्तम्।यदा ईडी अर्पितायाः गृहे आक्रमणं कृतवान् तदा ५००, २००० इत्येतयोः एतावन्तः नोटाः प्राप्ताः यत् ४-५ पादपर्यन्तं ऊर्ध्वं राशी आसीत् । नोटगणनाय यन्त्राणि आहूतानि आसन् । ईडी एतानि छापानि एसएससी भर्तीघोटाले कृतानि सन्ति। पार्थचटर्जी यदा शिक्षामन्त्री आसीत् तदा तस्य कार्यकाले शिक्षकानां नियुक्तौ घोटाला आसीत् इति आरोपः अस्ति।
#WestBengal– शिक्षक नियुक्ति मामले में गिरफ्तार ममता कैबिनेट के मंत्री पार्थ चटर्जी दो दिनों की ईडी हिरासत में भेजे गए। तबीयत खराब होने की बात कह अस्पताल में हुए भर्ती।#WestBengalSSCscam #ParthaChatterjee pic.twitter.com/5aQ3rboqos
— Hindusthan Samachar News Agency (@hsnews1948) July 23, 2022
कोलकाता उच्चन्यायालयस्य आदेशेन एतेषां प्रकरणानाम् अन्वेषणं सीबीआई कुर्वती अस्ति। ईडी-दलेन छापेमाणेषु १३ स्थानेषु मन्त्रिणः पार्थचटर्जी, पार्थचटर्जी निकटसहायिका अर्पिता मुखर्जी च, तदतिरिक्तं ममता-सर्वकारस्य पूर्वमन्त्री परेश-अधिकारी, विधायक-मणिक-भट्टाचार्यः च समाविष्टाः सन्ति। ईडी सूत्राणां उद्धृत्य ज्ञातं यत् अर्पिता स्ववक्तव्येषु महत् प्रकटीकरणं कृतवती अस्ति। पुनः प्राप्तस्य धनस्य विषये महती प्रकटीकरणं जातम् अस्ति। पूर्वं घूसधनं अधः ऊर्ध्वं गच्छति स्म इति मन्यते । केचन अधिकाः घोटालाः उजागरिताः भवितुम् अर्हन्ति।
The ED conducted raids at 14 locations, including the residences of #WestBengal ministers Partha Chatterjee and Paresh Adhikary, and a Trinamool Congress MLA among others, as part of its investigation into the alleged scam in the recruitment of teachers by the SSC.#News #Exam pic.twitter.com/AEfG6qqoYV
— First India (@thefirstindia) July 23, 2022
प्रारम्भिकवाक्यानां सत्यतायाः अन्वेषणं प्रचलति। अधुना अस्मिन् प्रकरणे शान्तिनिकेतनस्य मोनालिसा दासस्य नाम अपि उपरि आगतम् अस्ति। तेषां १० फ्लैट् अपि अनुसन्धानं कृतम् अस्ति । मोनालिसा-नियुक्तिविषये पूर्वमेव विवादः आसीत् इति वदामः । मोनालिसा इत्यस्य नियुक्तौ पार्थचटर्जी इत्यस्य हस्तः आसीत् इति विश्वासः आसीत् । अर्पिता अपि सायंकाले ईडी द्वारा गृहीता आसीत्।
#ED seizes cash kept in #WestBengal government envelopes of Education Department from “close aide” of #TMC Minister #ParthaChatterjee. pic.twitter.com/kS2QqJyDcJ
— Sreyashi Dey (@SreyashiDey) July 23, 2022
शिक्षकनियुक्तिघोटालासम्बद्धेषु छापेषु ईडी-द्वारा प्रायः २० कोटिरूप्यकाणां विशालः धनराशिः बरामदः कृतः आसीत् । अस्मिन् समये बङ्गालसर्वकारे मन्त्रिपार्थचटर्जी इत्यस्य निकटसहायिका अर्पिता मुखर्जी इत्यस्याः गृहात् २० कोटिरूप्यकाणि नगदरूपेण प्राप्तानि। एतत् नगदं एसएससी-घोटालस्य अर्जनेन सह सम्बद्धं भवितुम् अर्हति इति विश्वासः अस्ति । एतावता महतीं नगदं प्राप्य अन्वेषणदलम् अपि बैंक-अधिकारिणां साहाय्येन नगद-गणनाय अपि नीतम् ।
#BREAKING | Partha Chatterjee’s aide Arpita, who had Rs 21 crore in cash at home, arrested#ParthaChatterjee #Arpita #WestBengal @PoulomiMSaha @iindrojit pic.twitter.com/g6SzwZjSLG
— IndiaToday (@IndiaToday) July 23, 2022
ईडी इत्यनेन अर्पिता मुखर्जी इत्यस्याः परिसरात् २० तः अधिकाः मोबाईलफोनाः अपि प्राप्ताः, येषां उद्देश्यं उपयोगः च निश्चयः क्रियते। एतदतिरिक्तं घोटालेन सह सम्बद्धानां अन्येषां अभियुक्तानां परिसरात् अन्ये अपि अनेके दस्तावेजाः, अभिलेखाः, संदिग्धकम्पनीनां विवरणं, इलेक्ट्रॉनिकसाधनं, विदेशीयमुद्रा, सुवर्णं च प्राप्तम् अस्ति। यदा कथितं घोटालं प्रारब्धम् तदा सम्प्रति उद्योगवाणिज्यमन्त्री पार्थचटर्जी शिक्षामन्त्री आसीत्।
Partha Chatterjee: రూ.20 కోట్ల నోట్ల కట్టల కేసులో మరో కీలక పరిణామం..https://t.co/anwCwgXmXB
— ABN Telugu (@abntelugutv) July 23, 2022
Who is Partha Chatterjee’s ‘aide’ Arpita Mukherjee, at whose home ED found 21 crore in cash pic.twitter.com/TpJKuNqGmJ
— Hindustan Times (@htTweets) July 23, 2022
सीबीआइ इत्यनेन द्विवारं तस्य प्रश्नः कृतः। प्रथमं प्रश्नोत्तरं २५ एप्रिल-दिनाङ्के, द्वितीयवारं १८ मे-दिनाङ्के कृतम् । पश्चिमबङ्गस्य शिक्षाराज्यमन्त्री अधिकारी अपि सीबीआइ इत्यनेन प्रश्नः कृतः। महत्त्वपूर्णतया, केन्द्रीय अन्वेषण-ब्यूरो (सीबीआई) पश्चिमबंगाल-विद्यालय-सेवा-आयोगस्य निर्देशेषु अनुशंसया सर्वकार-प्रायोजित-सहायक-विद्यालयेषु समूह-‘सी’-‘डी’-कर्मचारिणां शिक्षकाणां च नियुक्तौ कथितानां अनियमितानां अन्वेषणं कुर्वन् अस्ति उच्चन्यायालयस्य।पूर्वं भवति स्म।
#BREAKING | Bengal minister Partha Chatterjee being taken to SSKM hospital#ParthaChatterjee #WestBengal | @PoulomiMSaha @iindrojit pic.twitter.com/mMm7A0cSP1
— IndiaToday (@IndiaToday) July 23, 2022
পশ্চিমবঙ্গ সরকার ভ্রষ্টাচারের সমস্ত রেকর্ড ভেঙে ফেলছে, পার্থ চট্টোপাধ্যায়ের গ্রেফতারিতে বললেন কেন্দ্রীয় তথ্য ও সম্প্রচার মন্ত্রী অনুরাগ সিং ঠাকুর।#AnuragThakur #ParthaChatterjee #MamataBanerjee#SSCRecruitmentScam pic.twitter.com/5NQImAixOg
— DD Bangla News (@DDBanglaNews) July 23, 2022
दिलीप घोष का दावा : पार्थ की एक और करीबी करती रही हैं बांग्लादेश का सफर, होनी चाहिए जांच#WestBengal#DilipGhosh#SSCRecruitmentScam#ParthaChatterjee https://t.co/dHas1EQ0fU via @salamduniya2014
— Salam Duniya (@salamduniya2014) July 23, 2022