कोलकाता। प्रवर्तननिदेशालयस्य (ईडी) अधिकारिणां दलेन शिक्षकनियुक्तिघोटाले अन्वेषणसम्बद्धे पश्चिमबङ्गालस्य द्वयोः मन्त्रयोः – पार्थचटर्जी, परेशअधिकारी च – गृहेषु छापा मारिता। छापेषु ईडी इत्यनेन प्रायः २० कोटिरूप्यकाणां विशालं धनं प्राप्तम् अस्ति । बङ्गालसर्वकारे मन्त्रिणा पार्थचटर्जी इत्यस्याः समीपस्थः अर्पिता मुखर्जी सदनात् २० कोटिरूप्यकाणि प्राप्तवती अस्ति।
ईडी सूत्रेण सूचितं यत् न्यूनातिन्यूनं सप्ततः अष्टौ ईडी अधिकारिणः प्रातः ८.३० वादने पार्थचटर्जी इत्यस्य निवासस्थानं नक्तलानगरं गत्वा रात्रौ ११ वादनपर्यन्तं छापाम् अकुर्वन्। एजेन्सी-अधिकारिणां अन्यः दलः कूच-बिहार-मण्डलस्य मेखालीगञ्जे स्थितस्य अधिकारीणः गृहं गत्वा तस्य परिवारजनेभ्यः प्रश्नं कृतवान् इति सूत्रेण उक्तम्। ईडी सूत्रस्य अनुसारं नगरस्य जाडवपुरक्षेत्रे स्थितस्य पश्चिमबङ्गस्य प्राथमिकशिक्षामण्डलस्य पूर्वाध्यक्षस्य मानिकभट्टाचार्यस्य निवासस्थाने अपि अधिकारिभिः छापा मारिता।
शिक्षक भर्ती घोटाला अस्मिन् छापे ईडी इत्यनेन प्रायः २० कोटिरूप्यकाणां विशालं धनं प्राप्तम् अस्ति ।अस्मिन् समये बङ्गालसर्वकारे मन्त्रिपार्थचटर्जी इत्यस्य निकटसहायिका अर्पिता मुखर्जी इत्यस्याः गृहात् २० कोटिरूप्यकाणां नगदं प्राप्तम्। एतत् नगदं एसएससी-घोटालस्य अर्जनेन सह सम्बद्धं भवितुम् अर्हति इति विश्वासः अस्ति ।
एतावता महतीं नगदं प्राप्य अन्वेषणदलं नगदगणनाय बैंकाधिकारिणां साहाय्यं गृह्णाति। ईडी इत्यनेन अर्पिता मुखर्जी इत्यस्याः परिसरात् २० तः अधिकाः मोबाईलफोनाः अपि प्राप्ताः, येषां उद्देश्यं उपयोगः च निश्चयः क्रियते। एतदतिरिक्तं घोटालेन सह सम्बद्धानां अन्येषां अभियुक्तानां परिसरात् अन्ये अपि अनेके दस्तावेजाः, अभिलेखाः, संदिग्धकम्पनीनां विवरणं, इलेक्ट्रॉनिकसाधनं, विदेशीयमुद्रा, सुवर्णं च प्राप्तम् अस्ति।
यदा कथितं घोटालं प्रारब्धम् तदा सम्प्रति उद्योगवाणिज्यमन्त्री पार्थचटर्जी शिक्षामन्त्री आसीत्। सीबीआइ इत्यनेन द्विवारं तस्य प्रश्नः कृतः। प्रथमं प्रश्नोत्तरं २५ एप्रिल-दिनाङ्के, द्वितीयवारं १८ मे-दिनाङ्के कृतम् । पश्चिमबङ्गस्य शिक्षाराज्यमन्त्री अधिकारी अपि सीबीआइ इत्यनेन प्रश्नः कृतः।
महत्त्वपूर्णतया, केन्द्रीय अन्वेषण-ब्यूरो (सीबीआई) पश्चिमबंगाल-विद्यालय-सेवा-आयोगस्य निर्देशेषु अनुशंसया सर्वकार-प्रायोजित-सहायक-विद्यालयेषु समूह-‘सी’-‘डी’-कर्मचारिणां शिक्षकाणां च नियुक्तौ कथितानां अनियमितानां अन्वेषणं कुर्वन् अस्ति उच्चन्यायालयस्य।पूर्वं भवति स्म।