
बेङ्गलूरुः। कर्नाटक राज्ये पूर्व मुख्यमंत्री बी. येदियुरप्पा इत्यस्य प्रकरणे सर्वोच्चन्यायालयेन कर्नाटक उच्चन्यायालयस्य आदेशः स्थगितः यत् तस्य विरुद्धं भ्रष्टाचारनिवारणकानूनस्य अन्तर्गतं आपराधिककार्यवाही निरस्तं कर्तुं नकारितवान्। भाजपायाः वरिष्ठनेता राज्यसर्वकारेण अधिग्रहीतं एकैकं भूमिं मुक्तं कृत्वा २००६-०७ तमे वर्षे यदा सः कर्णाटकस्य उपमुख्यमन्त्री आसीत् तदा उद्यमिनः अवैधरूपेण भूमिं आवंटितवान् इति आरोपः अस्ति।
तेषां विरुद्धम् भ्रष्टाचार विरोधी कानून इति अभिलेखितम् आसीत् । वासुदेव रेड्डी कर्नाटक लोकायुक्त पुलिस द्वारा२१ दिसम्बर, वर्ष: २०१५ समया दाखिलीकरणम् वैयक्तिक आरोपितम् कृत्वा इति (FIR) अभिलेखितम् आसीत् । वर्ष २०२० तमे वर्षे उच्चन्यायालयेन येदियुरप्पायाः अनुरोधः अङ्गीकृतः यत् कर्नाटकलोकयुक्तपुलिसद्वारा दाखिलः प्राथमिकी निरस्तः भवतु इति। उच्चन्यायालयस्य न्यायाधीशः जॉन् माइकल कुन्हा इत्यनेन अन्वेषणस्य विलम्बस्य कारणेन पुलिसस्य आक्षेपः कृतः यत् परिस्थितयः स्पष्टतया सूचयन्ति यत् विलम्बः इच्छया एव अभवत् इति।
२०१३ तमे वर्षे येदियुर्प्पा इत्यस्य विरुद्धं पुलिस शिकायतया अनन्तरं प्राथमिकी पंजीकृता अभवत् ।शिकायतया उक्तं यत् कर्नाटकसर्वकारेण सूचनाप्रौद्योगिकीनिकुञ्जस्य विकासाय बेलाण्डुर, देवराबीसनहल्ली इत्यादिषु क्षेत्रेषु ४०० एकर् तः अधिका भूमिः अधिग्रहीतवती, परन्तु येदियुर्प्पा तस्य भूभागस्य भागं निजीस्वामिभ्यः मुक्तवान्। कर्नाटकस्य भ्रष्टाचारविरोधी निरीक्षकः लोकायुक्तः स्वप्रतिवेदने उक्तवान् यत् येदियुरप्पाय न कोऽपि घूसः दत्तः, तस्य विरुद्धं आरोपपत्रं दातुं कोऽपि सामग्री वा प्रमाणं वा नास्ति।
विशेषन्यायालयेन प्रतिवेदनं अङ्गीकृतम् आसीत् । ततः येदियुर्प्पा उच्चन्यायालयस्य समीपं गत्वा तस्य विरुद्धं प्राथमिकी निरस्तं कर्तुं याचितवान्, यतः अन्यस्य अभियुक्तस्य काङ्ग्रेसस्य आर.वी.देशपाण्डे इत्यस्य प्रकरणस्य विषये आसीत्, परन्तु तस्य अनुरोधः अङ्गीकृतः। तत्र भ्रष्टाचारः नासीत् इति भाजपानेता न्यायालये तर्कं दत्तवान् अस्ति। सः धनार्थं स्वपदस्य दुरुपयोगं न कृतवान्, तस्य कार्याणि च तस्य प्रशासनिकशक्त्यान्तर्गतानि आसन् ।