लखनऊ। वाराणसीनगरस्य लालबहादुरशास्त्रीविमानस्थानकस्य सीमाशुल्कदलेन शारजाहतः आगच्छन्तस्य यात्रिकस्य १.२१ कोटिरूप्यकाणां स्वर्णं जप्तम्। यात्री अब्दुल रहमानः चतुराईपूर्वकं कृष्णपट्टिकायां वेष्टितं २३३२.८०० ग्रामं सुवर्णबिस्कुटं पैण्ट्-मध्ये निर्मितस्य विशेषे जेबस्य अन्तः गोपितवान् आसीत् ।
अब्दुल रहमानः एयर इण्डिया इत्यस्य १८४ नम्बरे विमानेन विमानस्थानकं प्राप्तवान् आसीत् । एक्स-रे-यन्त्रेण परीक्षणं कुर्वन् सः अतीव घबराहटः आसीत् । सीमाशुल्कदलस्य शङ्का अभवत्। अन्वेषणकाले तस्य जेबतः सुवर्णं प्राप्तम् । अब्दुल रहमान बिहारस्य पश्चिमचम्पारणनगरस्य निवासी अस्ति।
मूल्याङ्ककः सुवर्णस्य शुद्धतां परीक्षते। परीक्षणे सुवर्णस्य शुद्धता ९९.९० इति ज्ञातम् । सीमा शुल्क अधिनियम के अन्तर्गत कार्यवाही की गई। एकदिनपूर्वमपि शारजाहतः आगतस्य एकस्य यात्रिकस्य कृते १८ लक्षरूप्यकाणां मूल्यस्य सुवर्णं जप्तम् आसीत्। यदा तस्मात् कागदानि पृष्टानि तदा कागदं कोऽपि न दर्शयितुं शक्नोति स्म । शारजातः सुवर्णस्य तस्करीप्रकरणं वर्धमानम् अस्ति।