नवदेहली। संसद भवने राष्ट्रपति रामनाथ कोविन्द: शनिवासरे विदाई समारोह आयोजितः आसीत् । तस्य विदाईभाषणे राष्ट्रपति कोविन्दः सर्वेभ्यः राजनैतिकदलेभ्यः दलराजनीत्याः उपरि उत्थाय राष्ट्रहिताय जनकल्याणार्थं कार्यं कर्तुं पृष्टवान्। संसदस्य केन्द्रीयभवने आयोजिते कार्यक्रमे सः शान्तिसौहार्दस्य मूल्ये बलं दत्तवान् ।
I heartily congratulate Smt. #DroupadiMurmu for being elected as next president; the country will benefit from her guidance: President Ram Nath Kovind in his address at the farewell function in the Central Hall of Parliament pic.twitter.com/ywHCgWfRBl
— DD India (@DDIndialive) July 23, 2022
देशवासियों का आभारी हूं, सभी सांसदों से विदाई ले रहा हूं : राष्ट्रपति रामनाथ कोविंद
(फोटो सौजन्य संसद टीवी )@rashtrapatibhvn@VPSecretariat @ombirlakota pic.twitter.com/ybrXAi06F0
— Hindusthan Samachar News Agency (@hsnews1948) July 23, 2022
सः अवदत् यत् जनानां विरोधं कर्तुं अधिकारः अस्ति, तेषां लक्ष्यं साधयितुं दबावं दातुं च अधिकारः अस्ति, परन्तु तेषां पद्धतयः गान्धीयाः भवेयुः। तस्य टिप्पणीः तस्मिन् काले महत्त्वं गृह्णन्ति यदा अनेकविषयेषु विपक्षस्य विरोधस्य कारणेन संसदीयकार्याणि प्रायः बाधितानि भवन्ति। विदाई समारोहं उपराष्ट्रपति एम वेंकया नायडू, प्रधानमंत्री नरेन्द्र: मोदी च लोकसभा अध्यक्ष: ओम बिरला सहिताय उभयोः सांसदाः सम्मिलिताः आसन्।
उपराष्ट्रपति @MVenkaiahNaidu और लोकसभा स्पीकर @ombirlakota ने राष्ट्रपति रामनाथ कोविंद का स्वागत किया।@rashtrapatibhvn@VPSecretariat pic.twitter.com/9wSwLu29KH
— Hindusthan Samachar News Agency (@hsnews1948) July 23, 2022
उल्लेखनीयम् यत् राष्ट्रपतिकोविन्दस्य कार्यकालः जुलैमासस्य २४ दिनाङ्के समाप्तः भवति। तदनन्तरं देशस्य नवनिर्वाचितः राष्ट्रपतिः द्रौपदी मुर्मू सोमवासरे भारतस्य १५ तमे राष्ट्रपतित्वेन शपथं गृह्णीयात्। मुर्मू देशस्य सर्वोच्चसंवैधानिकपदं धारयन्त्याः प्रथमा आदिवासी महिला भविष्यति। राष्ट्रपतिः रामनाथकोविन्दः संसदभवनस्य केन्द्रीयभवने आयोजिते विदाईसमारोहे सम्बोधने उक्तवान् यत् सांसदः संसदे वादविवादस्य असहमतिस्य च अधिकारस्य प्रयोगं कुर्वन्तः सर्वदा गान्धधर्मस्य अनुसरणं कुर्वन्तु। सः अवदत् यत् संसदः लोकतन्त्रस्य मन्दिरम् अस्ति।
Parliamentarians will bid a fond farewell to President Ram Nath Kovind on Saturday evening, a day before his tenure as the constitutional head endshttps://t.co/8zqKoxg19l
— Economic Times (@EconomicTimes) July 23, 2022
अस्मिन् कालखण्डे राष्ट्रपति कोविन्द सः देशवासिनः प्रति कृतज्ञतां प्रकटितवान्। सः अवदत् यत् राष्ट्रपतित्वेन सेवां कर्तुं अवसरं दत्तवन्तः इति कारणेन देशस्य नागरिकानां कृते सः सर्वदा कृतज्ञः भविष्यति। द्रौपदी मुर्मू इत्यस्य नूतनराष्ट्रपतित्वेन निर्वाचितत्वेन अभिनन्दनं कुर्वन् राष्ट्रपतिः कोविन्दः अवदत् यत् तस्याः मार्गदर्शनेन देशः लाभं प्राप्स्यति। तस्मिन् एव काले स्वकार्यकाले समर्थनार्थं सः पीएम मोदी, उपराष्ट्रपति वेङ्कैया नायडु, लोकसभासभापतिं ओम बिरला इत्यादीन् पृष्टवान्। धन्यवादं दत्तवान्।
I heartily congratulate #DroupadiMurmu for being elected as the next President of #India. The country will benefit from her guidance: President #RamNathKovind during his farewell address
(Source: Sansad TV)#ZEE24Kalak pic.twitter.com/sV66p5D7rE
— Zee 24 Kalak (@Zee24Kalak) July 23, 2022