
नवदेहली। संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः (UNSC) भारतस्य स्थायीसदस्यतायाः समर्थने पञ्चसु देशेषु चत्वारः देशाः बहिः आगतवन्तः, परन्तु चीनस्य स्थितिः अद्यापि अस्पष्टा अस्ति। केन्द्रसर्वकारे विदेशराज्यमन्त्री वी. मुरलीधरन् लोकसभायां दत्तासु सूचनासु अवदत् यत् संयुक्तराष्ट्रसङ्घस्य पञ्चसु स्थायीसदस्येषु चीनदेशं विहाय फ्रांस्, रूस, ब्रिटेन, अमेरिका, चीनदेशः च अवशिष्टाः सन्ति चत्वारः देशाः संयुक्तराष्ट्रसङ्घस्य संयुक्तराष्ट्रसङ्घस्य स्थायीसदस्यतायाः समर्थनं कृतवन्तः। मुरलीधरन् उक्तवान् यत् भारतस्य पक्षे समर्थनं प्राप्तुं सर्वकारः सर्वप्रयत्नः कुर्वन् अस्ति।
भारतसर्वकारः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भारतस्य स्थायीसदस्यतायाः विषये पूर्णतया बलं ददाति। द्विपक्षीयतः बहुपक्षीयसमागमात् अपि च उच्चस्तरीयसमागमपर्यन्तं भारतं संयुक्तराष्ट्रसङ्घस्य स्थायिसदस्यतां प्राप्तुं मोदीसर्वकारः सर्वथा प्रयतते। विदेशराज्यमन्त्री अपि अवदत् यत् गतवर्षे व्हाइट हाउस् इत्यत्र पीएम मोदी इत्यनेन सह द्विपक्षीयवार्तायां अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन संयुक्तराष्ट्रसङ्घस्य, एनएसजी अर्थात् परमाणु आपूर्तिकर्तासमूहे भारतस्य स्थायीसदस्यतायाः अपि समर्थनं कृतम्।
संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भारतस्य स्थायीसदस्यतायाः विषये चीनदेशः सम्प्रति सार्वजनिकरूपेण किमपि वक्तुं निवर्तते। परन्तु चीनदेशः अवश्यमेव मन्यते यत् सूएनएससी इत्यत्र सुधारस्य आवश्यकता वर्तते। चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता गतवर्षे एकस्मिन् वार्तायां संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे सुधारस्य समर्थनं कृतवान्। चीनस्य मतं यत् सुधारेण संस्थायाः अधिकारः, कार्यक्षमता च वर्धते, येन विकासशीलदेशाः एकं मञ्चं प्राप्नुयुः। चीनस्य मतं यत् लघुदेशाः अपि निर्णयप्रक्रियायां योगदानं दातव्यम् इति।
संयुक्तराष्ट्रसङ्घस्य सामाजिक-आर्थिक-कार्याणां विभागस्य (डीईएसए) जनसंख्या-विभागस्य निदेशकः जॉन् विल्मोथः सोमवासरे अवदत् यत् भारतस्य सर्वाधिकजनसंख्यायुक्तः देशः इति रूपेण उद्भूत्वा “कतिपयेषु विषयेषु दावान्” भवितुम् अर्हति इति। प्रतिवेदनस्य प्रकाशनस्य अवसरे पत्रकारसम्मेलने भारतस्य चीनदेशं अतिक्रमणस्य प्रभावस्य विषये प्रश्नस्य उत्तरं दत्त्वा सः अवदत् यत्, “विश्वस्य सर्वाधिकं जनसंख्या भवितुं किं महत्त्वम्? अहं मन्ये भवतः विषयेषु केचन दावाः सन्ति। परितः गुञ्जनस्य दृष्ट्या किं भविष्यति इति चिन्तयामि।
संयुक्तराष्ट्रसङ्घस्य भूमिकाः सुरक्षापरिषदः पञ्चानां स्थायीसदस्यानां भूमिकाः च।’ ननु भारतं २०२३ तमे वर्षे चीनदेशं विश्वस्य सर्वाधिकजनसंख्यायुक्तं देशं कृत्वा अतिक्रमयिष्यति तथा च २०५० तमे वर्षे तस्य जनसंख्या १.६६८ अर्बं भविष्यति इति अनुमानितम्, यत् सर्वाधिकं संख्या अस्ति । मध्यपर्यन्तं चीनस्य अनुमानितस्य १.३१७ अर्बजनसंख्यायाः दूरं अग्रे।
संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः (UNSC) स्थापना १९४५ तमे वर्षे अभवत् । संयुक्तराष्ट्रसङ्घस्य षट् प्रमुखाङ्गानाम् अयं अन्यतमः अस्ति । संयुक्तराष्ट्रसङ्घस्य मुख्यालयः अमेरिकादेशस्य न्यूयॉर्कनगरे अस्ति । तस्य सदस्यानां विषये वदन् ते द्विविधाः सन्ति। स्थायी एवं अस्थायी। जिनकी कुल संख्या 15 है। अस्मिन् १० अस्थायी सदस्याः सन्ति, येषां कार्यकालः वर्षद्वयं भवति । एते पञ्च स्थायीसदस्याः सन्ति अमेरिका, रूस, फ्रांस्, चीन, यूके च।