मुंबई। निजीक्षेत्रस्य यस बैङ्कस्य शुद्धलाभः चालूवित्तीयवर्षस्य प्रथमत्रिमासे ५० प्रतिशतं कूर्दनं कृत्वा, ३११ कोटिरूप्यकाणि अभवत्, यतो हि नकारात्मकऋणेषु न्यूनतायाः आयस्य च वृद्धिः अभवत्। शनिवासरे शेयर-विनिमय-स्थानेभ्यः दत्तायां सूचनायां बैंकेन उक्तं यत् वर्षपूर्वं तस्मिन् एव त्रैमासिके तस्य शुद्धलाभः २०७ कोटिरूप्यकाणि आसीत्। एप्रिल-जून २०२२ त्रैमासिके बङ्कस्य कुलआयः ५,९१६ कोटिरूप्यकाणि अभवत्, यदा वर्षपूर्वस्य अवधिः ५,३९४ कोटिरूप्यकाणि आसीत् । बैंकस्य लाभस्य वृद्धेः मुख्यकारणं दुर्ऋणस्य अनुपातस्य न्यूनता अभवत् । अकार्यक्षमसम्पत्त्याः (एनपीए) तस्य सकलऋणस्य अनुपातः १३.४५ प्रतिशतं यावत् न्यूनीभूतः, यदा गतवर्षस्य एतस्मिन् एव त्रैमासिके १५.६० प्रतिशतं आसीत् ।
YES Bank Q1 net profit jumps 50% to Rs 311 crore; NII rises 32% Net interest income rose 32% at Rs 1,850 crore, while net interest margin for the quarter rose nearly 30 basis points to 2.4%. #Market by #EconomicTimes https://t.co/5x82FnQ211
— Market’s Cafe (@MarketsCafe) July 23, 2022
वित्तीयवर्षस्य २०२२-२३ तमस्य वर्षस्य प्रथमत्रिमासे शुद्ध एनपीए अथवा दुर्ऋणस्य अनुपातः अपि ५.७८ प्रतिशतात् ४.१७ प्रतिशतं यावत् न्यूनीभूतः अप्रैल-जून 2021 त्रैमासिके 457 कोटिरूप्यकाणां कृते अपि समीक्षाधीनत्रिमासे दुर्गतऋणादिवित्तीयप्रावधानस्य आवश्यकता 175 कोटिरूप्यकाणि यावत् न्यूनीभूता। यस् बैंक् इत्यनेन उक्तं यत् स्वस्य वैकल्पिकमण्डलस्य गठनेन सह पुनर्गठनयोजना अपि १५ जुलैतः प्रवर्तते। परन्तु अद्यापि तस्य भागधारकाणां अनुमोदनं न प्राप्तम्।
Yes Bank reports 50% YoY profit@YESBANK #banking https://t.co/YGKlLP5bNR
— News Bharati (@eNewsBharati) July 23, 2022
प्रशांत कुमार: नवीन प्रबंध निदेशक: च मुख्य कार्यकारी अधिकारी सन्ति। वर्षत्रयपर्यन्तं नियुक्त्यर्थं अनुशंसितम्। एतदतिरिक्तं प्रायः ४८,००० कोटिरूप्यकाणां तनावग्रस्तसम्पत्त्याः विक्रयणार्थं जेसी फ्लावर्स् इत्यनेन सह सम्पत्तिपुनर्निर्माणकम्पनीं निर्मातुं बाध्यकारी सम्झौतां कर्तुं बैंकेन स्टॉक एक्स्चेन्ज्स् इत्यस्मै अपि सूचितम् अस्ति।
समय से पहले FD तुड़वाने पर यस बैंक ने बढ़ाया जुर्माना, जानिए कितनी लगेगी पेनल्टी
https://t.co/Spa596bh4O— Jansatta (@Jansatta) July 22, 2022
उल्लेखनीयम् यत् २०२२ तमस्य वर्षस्य एप्रिल-जून-त्रिमासे आईसीआईसीआई-बैङ्कस्य लाभः ५० प्रतिशतं कूर्दित्वा ६९०५ कोटिरूप्यकाणि अभवत् । तस्मिन् एव काले बङ्कस्य निक्षेपेषु वार्षिकरूपेण १३ प्रतिशतं वृद्धिः अभवत् । बैंकस्य ऋणविभागे वर्षे वर्षे २२ प्रतिशतं वृद्धिः अभवत् ।
50% बढ़ा यस बैंक का मुनाफा, घट गया एनपीए, जानिए क्या रहे पहली तिमाही के आंकड़े#YESBankQ1Resultshttps://t.co/AUud8O9WKF
— ET Hindi (@ETHindi) July 23, 2022