
नवदेहली। चीनदेशः भारतं एलएसीविवादस्य समाधानार्थं एकस्मिन् पक्षे कूटनीतिक-सैन्यसेनापतिस्तरीयवार्ता निरन्तरं कर्तुं वदति। अपरपक्षे भारतं भारतं परिवेष्टयितुं पाकिस्तानस्य अपि उपयोगं कुर्वन् अस्ति । भारतीयसुरक्षासंस्थाभिः सर्वकारं चेतवितम् यत् चीनदेशस्य एकः निर्माणकम्पनी पाकिस्तान-अधिकृतकश्मीरे (PoK) कार्यालयं उद्घाट्य नियंत्रणरेखायाः समीपे मुजफ्फरबाद-अथमुकाम-नगरयोः निर्माणकार्यं कुर्वती अस्ति।
China building infra for Pak army at LoC,
Bunkers being built in border belts since May
The area fell under Pakistan army 32 division in Kel sector abutting PoK’s Neelum valley
Says “threats” to the China-Pak Economic Corridor & the Chinese nationals working on various projects. pic.twitter.com/HTlxJZUnvk— 🇮🇳 Subash Vaid 🇮🇳 (@scvaid23) July 24, 2022
सुरक्षासंस्थानां मते चीनीकम्पनी मेमासात् अत्र स्थापितानां बङ्कराणां स्थितिं सुधरयति। पूर्वं पाकिस्तानदेशः डोक्लाम-नगरस्य समीपे स्थितेषु क्षेत्रेषु राजमार्गान् निर्मायति इति अपि समाचाराः प्राप्ताः आसन् । महत्त्वपूर्णतया चीनदेशेन भारतीयसीमायाः समीपे पीएचएल-१६ बहुबैरल-रॉकेट-प्रक्षेपकस्य परीक्षणं कृतम् आसीत् ।
रूसदेशात् प्राप्तस्य एस-४०० क्षेपणास्त्रप्रणाल्याः प्रतिक्रियारूपेण भारतेन एतत् परीक्षणं कृतम् इति सैन्यविशेषज्ञाः आशङ्कां प्रकटितवन्तः। सः लद्दाख-समीपस्थे स्वक्षेत्रे तत् नियोक्तुं गच्छति। सुरक्षासंस्थाः सर्वकारस्य निवेशं प्रेषितवन्तः यत् पीओके इत्यत्र स्थिता चीनीयकम्पनी अपि नूतनानि बङ्कराणि निर्माति इति। सुरक्षासंस्थानां मते चीनदेशस्य कम्पनयः पूर्वं पीओके इत्यस्मिन् निर्माणकार्यं कुर्वन्ति स्म, परन्तु एलओसी इत्यस्य समीपे प्रथमवारं एतत् भवति।
China building infra for Pakistan army at LoC, Indian agencies tell government💥💥
Bunkers being built in border belts since May🍁🍁@jagdishshettyhttps://t.co/jI3MPgZlAS
— #JaiShriRam🇮🇳ArtiSharma_VHS. (@ArtiSharma001) July 24, 2022
अयं क्षेत्रः केल्-क्षेत्रे पाकिस्तान-सेनायाः ३२-विभागस्य अन्तर्गतम् अस्ति, यत् पोक्-नगरस्य नीलम-उपत्यकायाः समीपे अस्ति । स्पष्टतया एलओसी-समीपस्थेषु पोके-मध्ये चीनीय-बङ्कर्-स्थानेषु भारतीय-सुरक्षा-दृष्ट्या एकं आव्हानं प्रस्तुतुं शक्यते | अस्मात् पूर्वमपि चीनदेशेन राजस्थानस्य बीकानेर-नगरस्य समीपे पाकिस्तान-सीमायां अग्रे विमान-स्थानकं अत्याधुनिकं कृतम् आसीत् ।
एतेन सह पाकिस्तानसीमायाः समीपे ३०० तः अधिकाः बङ्कर् निर्मिताः, ये दृढशिलाभिः निर्मिताः आसन् । रोचकं वस्तु अस्ति यत् चीनदेशः भारतसीमासमीपस्थेषु पाकिस्तानक्षेत्रेषु निर्माणकार्यं चीन-पाकिस्तान-आर्थिक-गलियारस्य सुरक्षायाः सह सर्वदा सम्बध्दयति। पाकिस्ताने कार्यं कुर्वतां आतङ्कवादीनां विद्रोहीनां च समूहानां कृते धमकीकृतानां सीपीईसी-सङ्घस्य सुरक्षायै निर्माणकार्यम् अस्ति इति तस्य रोट्-वक्तव्यम् अस्ति।
उल्लेखनीयम् यत् पूर्वं चीनदेशः भारतविरुद्धसीमायां स्वस्थानं सुदृढं कर्तुं वास्तविकनियन्त्रणरेखायां राजमार्गं निर्मायति इति समाचाराः प्राप्ताः। उपग्रहचित्रेभ्यः एतत् प्रकाशितम्। चीनदेशेन अस्य नूतनस्य राजमार्गस्य नाम जी-६९५ इति कृतम् । एतेन सह चीनदेशेन एलएसी-नगरस्य समीपे १४ नूतनानि विमानस्थानकानि निर्मिताः सन्ति ।
एतदतिरिक्तं सः अक्साईचिन्-नगरस्य सरोवरस्य समीपे हेलिकॉप्टर-आधारम् अपि निर्माति । अयं राजमार्गः कोना-मण्डलात् आरभ्यत इति अपेक्षा अस्ति । तत्र उक्तं यत् सः मार्गः तिब्बत-नेपाल-भारतयोः मध्ये लुङ्गे-मण्डलेन गमिष्यति तथा च न्गारी-प्रान्ते जाण्डा-मण्डलेन गमिष्यति, यस्य केचन भागाः भारतीयकब्जे अस्ति। दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य अनुसारं लुङ्गे काउण्टी अरुणाचलप्रदेशस्य भागः अस्ति । अस्मिन् विषये चीनदेशः दक्षिणतिब्बतस्य भागत्वेन स्वस्य दावान् कुर्वन् आसीत्, यत् भारतं नकारयति स्म ।