
नवदेहली। दिल्लीनगरस्य मुस्तफाबादनगरस्य बाबूनगरचने वाली गलीनगरे एकस्य भवनस्य उपरितनतलम् अकस्मात् पतितम्। अस्य भवनस्य द्वौ तलौ सहसा पतितः । अस्मिन् दुर्घटने एकः व्यक्तिः मृतः, अन्ये ३ क्षतिग्रस्ताः चिकित्सालये चिकित्सां कुर्वन्ति। अस्याः घटनायाः सूचनां प्राप्य अग्निशामकदलः स्थानीयपुलिसः च स्थानं प्राप्तवान् अस्ति तथा च स्थानात् चत्वारः जनाः उद्धारिताः सन्ति। ते चिकित्सालये प्रवेशिताः आसन्। किञ्चित्कालानन्तरं क्षतिग्रस्तानां मध्ये एकः मृतः अभवत् ।
#Delhi– मुस्तफाबाद के बाबू नगर चने वाली गली में सुबह एक घर गिर गया। घटना स्थल पर 3 दमकल गाड़ियां पहुंचकर अब तक 4 लोगों को बचाया गया है। मलबे में अभी भी अन्य लोगों को तलाश किया जा रहा है।#mustfabad pic.twitter.com/2a353A2lfy
— Hindusthan Samachar News Agency (@hsnews1948) July 24, 2022
भवनस्य मलिनमण्डपस्य अधः केचन अधिकाः जनाः फसिताः इति भयम् आसीत् । एतादृशे सति अग्निशामकविभागः दीर्घकालं यावत् मलिनमण्डपस्य अन्वेषणं कुर्वन् आसीत् । परन्तु अधुना अन्वेषणकार्यक्रमः समाप्तः अस्ति। एतस्य घटनायाः विषये पूर्वं सूचनां दत्त्वा अग्निशामक अधिकारी उक्तवान् आसीत् यत् रविवासरे प्रातः प्रायः ५ वादने मुस्तफाबादनगरस्य बाबूनगरस्य चनेवली गली इत्यत्र गृहं पतितम्। ३ अग्निनिविदाः तत्क्षणमेव स्थानं प्राप्तवन्तः। एतेन सा उद्धारकार्ये प्रवृत्ता ।
एतावता चत्वारः जनाः निष्कास्य चिकित्सालयं प्रेषिताः। भवनस्य पतनस्य कारणं निश्चयं क्रियते । जनाः वदन्ति यत् एतत् भवनं जर्जरस्थितौ आसीत् । परन्तु अस्मिन् भवने निवसन्तः सदस्याः शीघ्रमेव प्रश्नाः भविष्यन्ति।
#Delhi | मुस्तफाबाद में तीन मंजिला मकान गिरने से कई घायल@ShoaibRaza87
अन्य ख़बरों के लिए यहां क्लिक करेंhttps://t.co/eJfwMvsBXk pic.twitter.com/ZQWUNVU4N9— Zee Salaam (@zeesalaamtweet) July 24, 2022