-Neeraj Chopra-एतत् पराक्रमं प्राप्तवान् प्रथमः भारतीयः
टोक्यो ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्तस्य नीरजचोपायाः नामधेयेन अपरः उपलब्धिः अभिलेखिता अस्ति । अमेरिकादेशस्य यूजीननगरे १८ तमे विश्वएथलेटिक्स प्रतियोगितायां भारतस्य भालाप्रक्षेपकः नीरजचोपड़ा रजतपदकं प्राप्तवान्। सः ८८.१३ मीटर् व्यासस्य भालापातेन एतत् पदकं प्राप्तवान् । ग्रेनेडादेशस्य एण्डर्सन् पीटर्स् इत्यनेन ९०.४६ मीटर् क्षेपणेन स्वर्णं प्राप्तम् । विश्व-एथलेटिक्स-चैम्पियनशिप-स्पर्धायां रजतपदकं प्राप्य सः इतिहासस्य निर्माणं कृतवान् अस्ति । १९ वर्षाणाम् अनन्तरम् अस्मिन् चॅम्पियनशिप्-क्रीडायां सः भारताय पदकं दत्तवान् अस्ति । अन्तिमवारं भारतस्य महिलाक्रीडिका अन्जु बॉबी जार्ज इत्यनेन कांस्यपदकं प्राप्तम् आसीत् २००३ तमे वर्षे पेरिस्-नगरे । अस्मिन् एव आयोजने भारतस्य रोहित यादवः अपि आसीत् । सः ७८.७२ मीटर् क्षेपेण १० स्थानं प्राप्तवान् । पदकं प्राप्त्वा नीरजः त्रिरङ्गं गृहीत्वा सम्पूर्णं स्टेडियमं परिभ्रमन् भारतीयदर्शकानां धन्यवादं च अकरोत्।
सिल्वर मेडल जीतने के बाद नीरज चोपड़ा बोले, 'मैं ओलंपिक चैंपियन हूं, इसका मुझ पर कोई दबाव नहीं था। तीसरे राउंड के बाद भी मुझे स्वयं पर भरोसा था। मैंने वापसी की। रजत जीता। अगली बार स्वर्ण पदक जीतने की कोशिश करूंगा।@Neeraj_chopra1 #WorldAthleticsChamps pic.twitter.com/AXHypBN6g8
— Hindusthan Samachar News Agency (@hsnews1948) July 24, 2022
नीरज चोपड़ा इतिहासस्य निर्माणं कृतवान् पश्चात् देशस्य प्रधानमन्त्री नरेन्द्र: मोदी तान् अभिनन्दितवान्। सः ट्वीट् कृतवान् यत्, “अस्माकं प्रतिष्ठिततमानां क्रीडकानां मध्ये एकस्य नीरजस्य अपरं महतीं उपलब्धिं प्राप्तुं बहुधा अभिनन्दनम्।” भारतीयक्रीडायाः कृते एषः विशेषः क्षणः अस्ति । नीरजः तस्य भविष्यत्प्रयत्नानां कृते तस्मै सर्वान् मंगलम्।
A great accomplishment by one of our most distinguished athletes!
Congratulations to @Neeraj_chopra1 on winning a historic Silver medal at the #WorldChampionships. This is a special moment for Indian sports. Best wishes to Neeraj for his upcoming endeavours. https://t.co/odm49Nw6Bx
— Narendra Modi (@narendramodi) July 24, 2022
अन्तिमपक्षे नीरजचोपड़ायाः आरम्भः दुर्बलः आसीत् । परन्तु तृतीयचतुर्थप्रयासेन सः गतिं उद्धृतवान् । चतुर्थे प्रयासे नीरजः अन्तिमपक्षे ८८.१३ मीटर् मध्ये उत्तमं क्षेपणं कृत्वा रजतपदकं प्राप्तवान् । तस्य प्रथमः पञ्चमः च प्रयासः अपि अत्रान्तरे फौल् आसीत् । अपरपक्षे ग्रेनाडानगरस्य एण्डर्सन् पीटर्स् इत्यनेन पञ्चसु त्रीणि वारं ९० मीटर् रेखां लङ्घ्य स्वर्णपदकं प्राप्तम् । चेकगणराज्यस्य जाकुब वाल्डेच् इत्यनेन कांस्यपदकं प्राप्तम् ।
Neeraj Chopra continues his winning streak!
• Wins 🥈in Men's javelin throw at @WCHoregon22 with his best throw of 88.13m, becoming the 1st Indian male and 2nd Indian to win a medal at the #WorldChampionships!
Neeraj has now won medal at every Global event !
Watch this 👇🏼 pic.twitter.com/YF455oople
— Anurag Thakur (@ianuragthakur) July 24, 2022
विश्व एथलेटिक्स प्रतियोगितायां रजतपदकं प्राप्तवान् प्रथमः क्रीडकः नीरजः अभवत्
३९ वर्षीये विश्व एथलेटिक्स प्रतियोगितायां स्वर्णं प्राप्तुं भारतस्य स्वप्नः पूर्णः न भवितुमर्हति स्म। तस्य रजतेन सन्तुष्टः भवितुम् अभवत् । १९ वर्षाणाम् अनन्तरं देशः अस्मिन् चॅम्पियनशिप्-क्रीडायां पदकं प्राप्तवान् अस्ति । नीरज इत्यस्मात् पूर्वं २००३ तमे वर्षे दीर्घकूदने अञ्जु बॉबी जार्ज इत्यनेन कांस्यपदकं प्राप्तम् । अस्मिन् चैम्पियनशिपे रजतपदकं प्राप्तवान् प्रथमः भारतीयः क्रीडकः नीरजः अभवत् । अपि च, सः प्रथमः भारतीयः पुरुषक्रीडकः अस्ति यः अस्मिन् चॅम्पियनशिप्-क्रीडायां पदकं प्राप्तवान् । नीरजः गतवर्षे ओलम्पिक-क्रीडायां १२० वर्षाणां अनावृष्टिं समाप्तवान्, भारतस्य कृते ट्रैक-एण्ड्-फील्ड्-क्रीडायां स्वर्णपदकं प्राप्तवान् प्रथमः भारतीयः अभवत् । विश्व एथलेटिक्स प्रतियोगिता प्रथमवारं १९८३ तमे वर्षे आयोजिता आसीत् ।
History is scripted! 🇮🇳
Many Congratulations to @Neeraj_chopra1 for becoming the 1st Indian to win a Silver medal at the #WorldChampionships. pic.twitter.com/TaMis744J8
— Piyush Goyal (@PiyushGoyal) July 24, 2022
उल्लेखनीयम् यत् नीरज चोपड़ा रजतपदकं प्राप्तवान्, भारतस्य अन्ये भालाप्रक्षेपकाः ये अन्तिमपक्षस्य भागः आसन् ते १० स्थाने सन्ति। रोहितः तृतीये प्रयासे ७८.७२ मीटर् मध्ये उत्तमं क्षिप्तवान् । क्वालिफाइङ्ग-परिक्रमणानन्तरं १२ क्षेपकाः अन्तिम-प्रवेशं प्राप्तवन्तः । अस्मिन् स्पर्धायां कुलम् ३४ क्रीडकाः भागं गृहीतवन्तः । विश्व एथलेटिक्स प्रतियोगितायाः इतिहासं दृष्ट्वा भारतस्य एकमात्रं पदकं २००३ तमे वर्षे पेरिस्-नगरे दीर्घकूदने अञ्जु बॉबी जार्ज इत्यनेन प्राप्तम् । तस्मिन् स्पर्धायां अञ्जुः कांस्यपदकं प्राप्तवान् आसीत् ।
.@Neeraj_chopra1 thanks Indian Govt after Silver win at #WorldAthleticsChampionships: 'Thankyou for supporting, our country will progress in sports'
Listen to #NeerajChopra after historic Silver medal victory at #WCHOregon22
🎥 courtesy: @Media_SAI pic.twitter.com/F0bFznbVZw— Zee News English (@ZeeNewsEnglish) July 24, 2022