
नवदेहली। भारते कोरोनारोगस्य नूतनाः प्रकरणाः निरन्तरं वर्धन्ते। प्रतिदिनं सहस्राणि नूतनाः प्रकरणाः बहिः आगच्छन्ति, यस्य कारणेन केन्द्रस्य राज्यसर्वकारस्य च चिन्ता वर्धिता अस्ति। कोरोना-रोगस्य नूतनानां प्रकरणानाम् अन्वेषणार्थं कोरोना-परीक्षणेन सह कोरोना-टीकायाः मात्रां प्रयोक्तुं जनानां आह्वानं कृतम् अस्ति । अद्यतनतथ्यानुसारं देशे विगत २४ घण्टेषु २०,२७९ नूतनाः कोरोनाप्रकरणाः प्राप्ताः, येन देशे सक्रियरोगिणां संख्या १,५२,२०० अभवत्। तत्सङ्गमे विगत २४ घण्टेषु देशस्य विभिन्नेषु भागेषु ३६ जनाः संक्रमणकारणात् प्राणान् त्यक्तवन्तः ।
Here are the latest updates.#VOHCovid19Tracker#voiceofhealth #coronavirus#coronavirusindia #covid19 #corona #covid19 #covid #coronanews #voh #Medicine #doctors #India #Medicallndia #healthworkers #healthcare#covid19update #coronacare#healthylifestyle #omicron #newvariant pic.twitter.com/FbVFv9mBMp
— VoiceOfHealth (@VoiceOfHealthIn) July 24, 2022
कोरोना विरुद्धं रक्षणार्थं राष्ट्रव्यापी टीकाकरण-अभियानस्य अन्तर्गतं अद्यावधि कुलम् २०१.९९ कोटि-टीका-मात्राः दत्ताः सन्ति । विगत २४ घण्टेषु २८,८३,४८९ मात्राः दत्ताः सन्ति । देशे विगत २४ घण्टेषु सकारात्मकतायाः दरः ५.२९ आसीत् । यत्र साप्ताहिकस्तरस्य ४.४६ प्रतिशतं भवति । एतदतिरिक्तं देशे सम्प्रति ९८.४५ प्रतिशतं स्वस्थतायाः दरम् अस्ति ।
#Mizoram– पिछले 24 घंटे में कोरोना के 120 नए मामले आए हैं। इस दौरान प्रदेश में कोरोना से किसी की मृत्यु नहीं हुई है। अब यहां कुल सक्रिय मामले 907 है।#COVID pic.twitter.com/REDfEfaFMJ
— Hindusthan Samachar News Agency (@hsnews1948) July 24, 2022
विगत २४ घण्टेषु १८,१४३ जनाः कोरोना-रोगं पराजितवन्तः, येन स्वस्थतां प्राप्तानां जनानां संख्या ४,३२,१०,५२२ अभवत् । तथ्याङ्कानुसारं देशे कोरोना-रोगस्य निवारणाय, संक्रमितानां पहिचानाय च एतावता ८७.२५ कोटिपरीक्षाः कृताः सन्ति । यत्र विगत २४ घण्टेषु ३,८३,६५७ परीक्षणं कृतम् अस्ति ।
#Odisha– प्रदेश में पिछले 24 घंटे में कोरोना के 1011 नए मामले सामने आए। इस दौरान 915 कोरोना मरीज ठीक हुए। अब प्रदेश में कुल 7440 सक्रिय मामले हैं।#COVID
— Hindusthan Samachar News Agency (@hsnews1948) July 24, 2022
सूचयामः यत् शनिवासरे दिल्लीनगरे कोरोनावायरससंक्रमणस्य ७३८ नूतनाः प्रकरणाः प्राप्ताः, महामारीकारणात् एकः रोगी मृतः। स्वास्थ्यविभागस्य आँकडानुसारं संक्रमणस्य दरं ५.०४ प्रतिशतं प्राप्तम् अस्ति। राष्ट्रियराजधानीयां द्वितीयदिनं यावत् सप्तशताधिकाः संक्रमणस्य प्रकरणाः प्राप्ताः। दिल्लीनगरे अद्यावधि १९,४७,७६३ संक्रमणस्य प्रकरणाः प्राप्ताः, २६,२९९ रोगिणः मृताः इति बुलेटिनम् उक्तम्। सम्प्रति नगरे कोविड्-रोगस्य २४८९ रोगिणः चिकित्सां कुर्वन्ति ।
#Jharkhand– प्रदेश में कोरोना के कुल सक्रिय मरीजों की संख्या 1236 हो गया है। पिछले 24 घंटे में 157 नए कोरोना मरीज मिले हैं।
रिकवरी रेट 98.50%
मृत्यु दर 1.21%#COVID19— Hindusthan Samachar News Agency (@hsnews1948) July 24, 2022