नवदेहली। केन्द्रीयवित्त-निगममन्त्री निर्मलासीतारमणः अद्य अवदत् यत् अद्यतन-सरकारस्य सुधारैः देशे न्यास-आधारित-कर-व्यवस्था सुनिश्चिता अभवत्। रविवासरे १६३ तमे आयकरदिवसस्य अवसरे आयकरविभागाय स्वसन्देशे श्रीमती सीतारमणेन उक्तं यत् विगतवर्षेषु सर्वकारेण प्रारब्धसुधारैः न्यास-आधारितकरव्यवस्था सुनिश्चिता अभवत्। उत्तमकरसंग्रहणस्य प्रवृत्तिः तथा दाखिलानां आयकरविवरणानां संख्यायां वृद्धिः स्पष्टतया दर्शयति यत् करदातृभिः अपि एतस्य विश्वास-आधारितस्य दृष्टिकोणस्य पुष्टिः कृता अस्ति।
Improved Collections Are Being Driven by a Trust-Based Tax System: Nirmala Sitharaman https://t.co/W1pR49RPfu
— The Shining Media (@theshiningmedia) July 24, 2022
सः विगतवित्तीयवर्षे १४ लक्षकोटिरूप्यकाणां अधिकं राजस्वसंग्रहणं प्राप्तवान् इति विभागस्य प्रशंसाम् अकरोत् तथा च वर्तमानवित्तीयवर्षे अपि विभागः एतां गतिं निर्वाहयिष्यति इति आशां कृतवान्। केन्द्रीय वित्त राज्यमंत्री पंकज चौधरी स्वसन्देशे सः अवदत् यत् करविभागस्य दायित्वं केवलं कुशलं प्रभावी च करप्रशासनं प्रति एव सीमितं नास्ति अपितु इमान्दारकरदातृणां सम्मानं कृत्वा करदातृभ्यः उत्तमसुविधाः प्रदातुं अपि सीमितम् अस्ति।
अद्यतनकाले जनानां आवश्यकतानां आकांक्षाणां च अनुकूलतां कृत्वा स्वकार्यकरणे पारदर्शकं, अप्रवेशकं, करदातृअनुकूलं च विभागस्य प्रशंसाम् अकरोत्। केन्द्रीय वित्त राज्य मंत्री डॉ. भागवत किशनराव कराड: स्वसन्देशे उक्तवान् यत् आयकर विभाग: राष्ट्रस्य विकासे आर्थिकविकासे च अस्य महत्त्वपूर्णा भूमिका अस्ति । सः विभागस्य बहुधा दूरगामीसुधारानाम् कार्यान्वयनार्थं प्रशंसाम् अकरोत्।
Trust-based taxation system helping improve collections: FM Sitharaman https://t.co/dLLOT3LxCz pic.twitter.com/RGNdtISssO
— SPORTS CIRCUS INT. (@SPORTSCIRCUSINT) July 24, 2022
राजस्व सचिव तरुणबजाज: अवदत् यत् विभागेन आयोजिताः विविधाः करदातृप्रसारकार्यक्रमाः करदातृणां विभागस्य च मध्ये परस्परविश्वासस्य सम्मानस्य च वातावरणं निर्मातुं बहु दूरं गमिष्यन्ति। केन्द्रीय प्रत्यक्षकरमण्डलस्य अध्यक्षः नितिनगुप्तः वित्तीयवर्षे २०२१-२२ तमे वर्षे घोषणां कृतवान् अस्ति। अद्यपर्यन्तं सर्वोच्चम् १४.०९ लक्षं भवति। करसंग्रहणार्थं कोटिरूप्यकाणि विभागस्य प्रशंसितम् ।
Message of Union Finance Min Nirmala Sitharaman on the occasion of #IncomeTaxDay, 2022.
Appreciating the Department for implementing various reforms, the Minister complimented the taxpayers for vindicating the government’s trust-based approach.
Income Tax India pic.twitter.com/fzRFuQOL0T
— AIBS News 24 (@AIBSNews24) July 24, 2022