
नवदेहली। राष्ट्रीय स्वयंसेवक (आरएसएस) महासचिव दत्तात्रेय होसाबाले उक्तवान् यत् महङ्गानि खाद्यमूल्यानि च गम्भीरतापूर्वकं विचारणीयानि सन्ति तथा च जनाः इच्छन्ति यत् भोजनं, वस्त्रं, आवासं च सस्तो भवतु यतः एतानि मूलभूतानि आवश्यकतानि सन्ति। भारतं कृषिक्षेत्रे आत्मनिर्भरं कृत्वा अद्यपर्यन्तं सर्वेषां सर्वकाराणां श्रेयः होसाबाले दत्तवान् । सः रेखांकितवान् यत् यद्यपि आवश्यकवस्तूनि सर्वेषां कृते किफायती भवेयुः तथापि कृषकाः तस्य भारं न वहन्तु।
भारतीय कृषि अनुसंधान परिषद एवं भारतीय कृषि आर्थिक अनुसंधान केन्द्र के दत्तात्रेय होसबळे सम्भूय संघ सम्बद्ध भारतीय किसान संघ द्वारा कृषिविषये अन्तर्राष्ट्रीयसम्मेलने वदन् आसीत् । होसबळे उक्तवान् यत् आटा-दही इत्यादिषु मूलभूतखाद्यपदार्थेषु जीएसटी-आरोहणस्य, मूल्यवृद्धि-विषये च विपक्ष-दलैः केन्द्र-सर्वकारस्य उपरि तीव्र-आक्रमणस्य समये राष्ट्रिय स्वयंसेवक सङ्घस्य नेतारस्य एतस्याः वचनानि अभवन् खाद्यपदार्थेषु जीएसटी विषये विपक्षः सर्वकारे आक्रमणं कुर्वन् अस्ति।
खाद्य पदार्थों की कीमतों और मुद्रास्फीति के बीच संबंध पर विचार करने की जरूरत है। भोजन, कपड़ा और आवास सस्ती हो। यह लोगों की बुनियादी जरूरत है: दत्तात्रेय होसबले, सरकार्यवाह राष्ट्रीय स्वयंसेवक#RSS #dattatrehosbale pic.twitter.com/8Rr50wl10X
— Hindusthan Samachar News Agency (@hsnews1948) July 23, 2022
जनाः भोजनं, वस्त्रं, आवासं च सस्तानि कर्तुम् इच्छन्ति
दत्तात्रेय होसबळे इत्यनेन उक्तं यत् महङ्गानि खाद्यमूल्यानां च सम्बन्धस्य विषये गम्भीरतापूर्वकं विचारः करणीयः अस्ति। प्रस्तुतिः अपि सूचितवान् यत् औद्योगिकपदार्थानां कृते जनाः अधिकं दातुं सज्जाः सन्ति किन्तु खाद्यपदार्थानाम् कृते न। एतत् स्पष्टं यत् जनाः इच्छन्ति यत् भोजनं, वस्त्रं, आवासं च जीवनाय मूलभूताः आवश्यकताः सन्ति इति कारणतः किफायती भवतु। अपि च उक्तं यत् सहकारीसंस्थाः अस्मिन् विषये महतीं भूमिकां कर्तुं शक्नुवन्ति।
कृषिक्षेत्रे विकासस्य विषये वदन् होसबळे विगत ७५ वर्षेषु कृषिक्षेत्रे विकासः अस्माकं सर्वेषां कृते गौरवस्य विषयः अस्ति। भारतं भिक्षाकटोरेभ्यः निर्यातकदेशः (अन्नधान्येषु) अभवत् । अग्रे उक्तवान् यत् भारतं न केवलं अन्नधान्यविषये स्वावलम्बी अभवत्, अपितु अन्यदेशेभ्यः अपि प्रेषयितुं शक्नोति तस्य श्रेयः अद्यपर्यन्तं सर्वेषां सर्वकाराणां, वैज्ञानिकानां, कृषकाणां च कृते गच्छति।
कृषकाणां कदं वर्धयितुं आवश्यकतायां बलं दत्त्वा होसबळे उक्तवान् यत् कृषिं आकर्षकं कर्तुं आन्दोलनस्य आवश्यकता वर्तते यत् ग्रामेभ्यः नगरेभ्यः द्रुतगत्या प्रवासस्य निरीक्षणे सहायकं भविष्यति। कृषकाणां कृते आयस्य गारण्टी नास्ति तथा च तेषां आजीविका वर्षादिषु बह्वीषु बाह्यकारकेषु निर्भरं भवति। वर्धमानव्यय इत्यादीनि आव्हानानि सन्ति। परन्तु अहं यत् पृष्ठतः अस्मि तत् समाजे कृषकस्य सामाजिकस्थितिः इति सः अवदत्। सर्वकारीयकार्यक्रमेषु निम्नतमस्तरस्य अपि मया वकिलान् विद्यालयप्रधानान् च आमन्त्रिताः, परन्तु कृषकाः न। अपि च उक्तं यत् ग्रामीणौद्योगिकीकरणे अधिकं ध्यानं दातुं आवश्यकता वर्तते येन ग्रामेभ्यः नगरेभ्यः अनियोजितं प्रवासं निवारयितुं शक्यते।
कौन हैं #RSS के नए सरकार्यवाह ? जानिए दत्तात्रेय होसबले को। @DattaHosabale pic.twitter.com/rqjqToUDLK
— TheRitamApp | द ऋतम् एप (@TheRitamApp) March 20, 2021