
-बलूचनेता उक्तवान् – आतङ्कवादस्य दुर्गं ‘पाकिस्तान’ इत्यस्य उन्मूलनार्थं भारतेन अस्माकं समर्थनं कर्तव्यम्
नवदेहली। बलूच कार्यकर्ता च प्राध्यापिका नयला कादरी बलोच् अस्मिन् समये भारतम् आगता अस्ति। सः भारतं बलूचिस्तान सह हस्तं मिलितुं आग्रहं कृतवान्। बलूचिस्तानस्य निर्वासितसर्वकारस्य प्रधानमन्त्री डॉ. नायला अवदत् यत् ‘बलूचिस्ताने नागरिकयुद्धं प्रचलति। स्वतन्त्रतासङ्घर्षः निरन्तरं वर्तते। अत्र लघुबालिकाः बालकाः च संघर्षं कुर्वन्ति। अहं भारतेन आग्रहं कर्तुम् इच्छामि यत् आतङ्कवादस्य दुर्गं ‘पाकिस्तान’ इत्यस्य उन्मूलनार्थं बलूचिस्तान सह हस्तं मिलित्वा भवतु ।
चीन-पाकिस्तान आर्थिक गलियारे (CPEC) विषये बलूच-कार्यकर्ता काद्री अवदत् यत् ‘एषः गलियारा बलूचिस्तान जनानां कृते मृत्युदण्डः इव अस्ति।’ इयं आर्थिकपरियोजना न अपितु सैन्यपरियोजना अस्ति।’ सः अपि अवदत् यत्, ‘बलोचबन्दराणां विक्रयणस्य अधिकारः कस्यापि देशस्य नास्ति। ते अस्मान् अस्माकं पूर्वजभूमितः विस्थापयन्तः चीनी-पाकिस्तान-बस्तयः निर्मातुं कुर्वन्ति।
नायला काद्री इत्यनेन गतसप्ताहे पाकिस्तानीसेनायाः अत्याचारस्य कथा कथिता। सः उक्तवान् आसीत् यत् पाकिस्तानीसैनिकैः अस्माकं महिलानां बालिकानां च जीवनं कठिनं जातम्। बालिकानां शरीरेषु ड्रिलयन्त्रेण छिद्राणि क्रियन्ते। लघुबालिकानां बलात्कारः क्रियते। अस्मिन् अपि कालखण्डे सः पाकिस्तानात् स्वातन्त्र्यं याचितवान् आसीत् ।
उल्लेखनीयम् यत् पूर्वं जुलै-मासस्य १४ दिनाङ्के मथुरा नगरे मीडिया सङ्गठनेन सह वार्तालापे काद्री पाकिस्तानं आतङ्कवादस्य कारखानम् इति उक्तवान् आसीत् । सः उक्तवान् आसीत् यत् यदि समग्रविश्वतः आतङ्कस्य उन्मूलनं कर्तव्यं तर्हि पाकिस्तानस्य नाशः कर्तव्यः भविष्यति। सत्यं तु एतत् यत् यत्र यत्र समग्रे विश्वे आतङ्कः भवति, यदा भवन्तः तत् स्क्रैप् कुर्वन्ति तदा तत्र अपि पाकिस्तानस्य उद्भवः भवति। आतङ्कस्य पृष्ठतः सर्वत्र पाकिस्तानस्य सम्बन्धः कुत्रचित् दृश्यते। पाकिस्तानदेशः कर्करोगः इति सः आरोपितवान्। तस्य परितः यत्किमपि जनसंख्या निवसति, सः ‘सर्वान् खादति’ इति सः भारतीय-उपमहाद्वीपस्य सर्वेषां देशानाम् नामानि परिगणयित्वा अवदत् यत् तेषां सुखस्य मार्गः बलूचिस्तानस्य स्वातन्त्र्येण गच्छति।