
विश्वे वानरचेचकस्य वर्धमानप्रकरणानाम् विषये विश्वस्वास्थ्यसङ्गठनं (WHO) चिन्तितम् अस्ति। डब्ल्यूएचओ इत्यनेन वानरचेचकविषये उच्चसचेतना जारीकृता। वानरचेचकस्य वर्धमानप्रकरणानाम् कारणात् डब्ल्यूएचओ संस्थायाः वानरचेचकं वैश्विकस्वास्थ्य आपत्कालत्वेन घोषितम् अस्ति । अस्य अर्थः अस्ति यत् डब्ल्यूएचओ इदानीं वानरचेचकस्य प्रकोपं वैश्विकस्वास्थ्यस्य कृते गम्भीरं खतरारूपेण पश्यति तथा च तस्य निवारणाय समन्वितस्य अन्तर्राष्ट्रीयप्रतिक्रियायाः आवश्यकता अस्ति।
महत्त्वपूर्णतया, कोविड-१९-प्रकोपस्य प्रतिक्रियारूपेण डब्ल्यूएचओ संस्था अन्तिमवारं जनवरी २०२० तमे वर्षे वैश्विक-स्वास्थ्य-आपातकालं जारीकृतवती ।अवलोकनीयं यत् यूरोप-देशः अस्य प्रकोपस्य केन्द्रम् अस्ति ।अन्यतरे भारते अद्यावधि त्रयः प्रकरणाः पुष्टिः कृताः समाप्तम् अस्ति।
THIS IS NOT A STATE OF EMERGENCY, WE HAVE BIGGER PROBLEMS WITH HIGH PRICES ON AMERICANS.
WHO chief overrules panel to declare monkeypox global emergency https://t.co/RSd6Y7JbYu via @amermilnews— Tony Vincent (@TonyVin29888456) July 23, 2022
विश्वस्वास्थ्यसङ्गठनेन वर्धमानस्य वानरचेचकप्रकोपस्य कृते स्वस्य सर्वोच्चसचेतनास्तरः सक्रियः कृतः, येन वायरसः अन्तर्राष्ट्रीयचिन्ताजनकः जनस्वास्थ्य आपत्कालः इति घोषितः। संसारेण इदानीं एतं रोगं हरितव्यमिति भावः । अस्य रोगस्य विषये सजगः भवेत् । डब्ल्यूएचओ इदानीं वानरचेचकस्य प्रकोपं वैश्विकस्वास्थ्यस्य कृते गम्भीरं खतरारूपेण पश्यति तथा च तस्य निवारणाय समन्वित-अन्तर्राष्ट्रीय-प्रतिक्रियायाः आवश्यकता वर्तते येन विषाणुः अधिकं न प्रसरति, तस्य परिणामेण च महामारी भवति।
परन्तु विश्वस्वास्थ्यसङ्गठनस्य एषा चेतावनी कस्यापि देशस्य अस्य रोगस्य निवारणाय आवश्यकपदं ग्रहीतुं बाध्यं न कर्तुं वर्तते। अस्य रोगस्य विषये तत्कालं कार्यं कर्तुं एतत् अलर्ट् अस्ति। डब्ल्यूएचओ केवलं स्वसदस्यराज्येभ्यः मार्गदर्शनं अनुशंसां च निर्गन्तुं शक्नोति, न तु तस्य आज्ञापत्रं दातुं शक्नोति। महत्त्वपूर्णतया सदस्यराज्येभ्यः वैश्विकस्वास्थ्यस्य कृते खतरान् जनयन्तः घटनाः प्रतिवेदयितुं आवश्यकाः सन्ति।
W.H.O. Declares #Monkeypox Spread a Global Health Emergency 😱😱😱😱 https://t.co/kLDZ1cfG4K
— Kairaca 🌸 (@kairaca) July 23, 2022
उल्लेखनीयम् यत् संयुक्तराष्ट्रसङ्घस्य (UN) एजेन्सी गतमासे वानरचेचकस्य वैश्विक आपत्कालस्य घोषणां कर्तुं नकारितवान्। परन्तु विगतकेषु सप्ताहेषु संक्रमणेषु पर्याप्तं वृद्धिः अभवत्, येन डब्ल्यूएचओ महानिदेशकः टेड्रोस एडनॉम गेब्रियेसस (Tedros Adhanom Ghebreyesus ) सर्वोच्चसचेतनां निर्गन्तुं बाध्यः अभवत्।
डब्ल्यूएचओ इत्यस्य तथ्याङ्कानुसारम् अस्मिन् वर्षे एतावता ७५ देशेषु १६,००० तः अधिकाः वानरचेचकस्य प्रकरणाः ज्ञाताः सन्ति । जूनमासस्य अन्ततः जुलैमासस्य आरम्भपर्यन्तं ७७ प्रतिशतं संक्रमणस्य पुष्टिः अभवत् । ये पुरुषाः, पुरुषैः सह यौनसम्बन्धं कुर्वन्ति ते अस्मिन् समये संक्रमणस्य सर्वाधिकं जोखिमं कथयन्ति।अस्मिन् वर्षे आफ्रिकादेशे अस्मिन् विषाणुना पञ्च जनाः मृताः। आफ्रिकादेशात् बहिः अद्यावधि वानरचेचकरोगेण कोऽपि मृतः न प्राप्तः।
NOT A PUBLIC HEALTH EMERGENCY! Sux for those who get it, but we’re NOT all engaging homosexual men’s “extracurricular activities”. — ‘I literally screamed out loud in pain’: my two weeks of monkeypox hell | Monkeypox | The Guardian https://t.co/cliHE8FuFX
— PepperPeep (@PepperPeep) July 23, 2022
मे-मासस्य आरम्भात् आरभ्य विश्वे सर्वत्र वानरचेचकः तीव्रगत्या प्रसरति । डब्ल्यूएचओ इत्यनेन उक्तं यत् अस्मिन् समये वानरचेचकस्य प्रकोपः अनेकेषु देशेषु अस्ति। तेषु देशेषु अपि एषः रोगः प्रसृतः अस्ति, यत्र सामान्यतया पूर्वं एषः रोगः न लब्धः आसीत् ।
विशेषतः समलैङ्गिकाः उभयलिंगी च पुरुषाः अस्य रोगस्य ग्रहणे अधिकं आगच्छन्ति। अस्य लक्षणं प्रायः जननाङ्गस्य गुदस्य च उपरि दाहरूपेण उद्भवति । अस्य कारणात् वैद्याः तत् दादं वा उपदंशं वा इति मन्यन्ते । विश्वस्य अनेकेषु देशेषु अस्य प्रकोपः अस्ति इति डब्ल्यूएचओ कथयति। यूरोप, अमेरिका, आफ्रिका, पश्चिमप्रशान्तसागरः, पूर्वभूमध्यसागरः इत्यादयः देशाः अस्य ग्रहणे सन्ति । २०२२ तमे वर्षे अस्य प्रकोपस्य महती वृद्धिः अभवत् ।
NOW – WHO's Tedros: "I have decided that the global #monkeypox outbreak represents a public health emergency of international concern." pic.twitter.com/QPjiFSsBog
— Disclose.tv (@disclosetv) July 23, 2022