लखनऊ। समाजवादी पार्टी (सपा) अध्यक्ष अखिलेशयादव: इति सुहेलदेव: भारतीय समाज पार्टी के राष्ट्रीयअध्यक्ष: ओमप्रकाश राजभर उक्तवान् यत् सपा सह तस्य गठबन्धनं भग्नम् अस्ति। राजभरः इति उक्तवान् अखिलेश यादव: तव पितृव्यः शिवपाल सिंह यादव: च भगिनी अपर्णा यादवम् अपि सम्भालितुं न शक्नोति स्म तर्हि सा अस्मान् कुतः सम्भालति ?
जौनपुर नगरं राजभर: दलस्य युवामोर्चा-समागमे भागं ग्रहीतुं पूर्वं संवाददातृभिः सह वार्तालापे सपा-प्रमुखस्य अखिलेश-यादवस्य उपरि तीक्ष्ण-आक्रमणानि अकरोत् । राजभर: उक्तवान् अखिलेशः पुरतः कस्यचित् वचनं न शृणोति। वातानुकूलितकक्षेषु उपविश्य राजनीतिं कुर्वन् अखिलेशं लक्ष्यं कृत्वा राजभरः अवदत् यत् उत्तरप्रदेशे एसीराजनीतेः वायुः दूषितः अभवत्। एसी आरामार्थं निर्मितम् आसीत्, परन्तु यूपी-राजस्य केचन नेतारः एसी-वायुः रोचन्ते।
ज्ञातव्यं यत् किञ्चित्कालं यावत् झगडस्य अनन्तरं समाजवादी दलेन शनिवासरे सुभाषसपा अध्यक्षस्य ओमप्रकाशराजभरस्य अखिलेशस्य मामाशिवपालसिंह यादवस्य च आलोचनां कृत्वा पत्रं जारीकृतं यत् ते यत्र अधिकं सम्मानं प्राप्नुवन्ति तत्र गन्तुं स्वतन्त्राः सन्ति। राजभरः शिवपालः च किञ्चित्कालात् सपा अध्यक्षस्य विरुद्धं वक्तव्यं ददाति स्म ।
राजभरः इदानीं मायावती-पक्षेण सह गठबन्धनं कर्तुं स्वस्य अभिप्रायं प्रकटितवान् यत् सः स्वयमेव मन्यते यत् इदानीं बसपा-सङ्गठनेन सह गठबन्धनस्य विषये चर्चा कर्तव्या इति। परन्तु अस्मिन् विषये अन्तिमनिर्णयः केवलं दलनेतृणां विधायकानां च मतात् एव भविष्यति। राजभर: आरोपितवान् यत् अखिलेशः निर्वाचनटिकटं दातुं पक्षपातपूर्णः अस्ति। विधानसभानिर्वाचने योजनाबद्धरूपेण टिकटवितरणं न कृत्वा सपागठबन्धनं पराजयस्य सामना कर्तुं अभवत्।