
-आयकरविभागेन सम्मानपत्रं प्रदत्तम्
मुंबई । हिन्दी चलचित्रउद्योग: बॉलीवुड अभिनेता अक्षय कुमार: सर्वोच्चकरदाता अभिनेता इति प्रसिद्धः । मध्यांतरे अक्षय कुमार: आयकरविभागेन सम्मानपत्रं प्रदत्तम्, यस्य एकः फोटो अपि सोशल मीडिया इत्यत्र अतीव वायरल् भवति। तथापि अभिनेता एतस्मिन् विषये टिप्पणीं न कृतवान् । प्रतिवेदनानुसारं तस्य दलेन अक्षयस्य एतत् सम्मानपत्रं गृहीतम् अस्ति। प्रतिवेदनानुसारं तस्य दलेन अक्षयस्य एतत् सम्मानपत्रं गृहीतम् अस्ति। तत्रैव, अक्षय कुमार: विगत ५ वर्षेभ्यः सः भारतस्य सर्वोच्चकरदातृणां सूचीयां समाविष्टः अस्ति ।
MY HERO ❤️@akshaykumar . #AkshayKumar pic.twitter.com/bpBnQR17AE
— 𝐉🌿 (@juhieex) July 25, 2022
अक्षयस्य प्रशंसकाः सामाजिकमाध्यमेषु अभिनन्दनं कृत्वा उग्रतया टिप्पणीं कुर्वन्ति। एकः प्रशंसकः सम्मानपत्रं चित्रं साझां कृतवान् , महत्त्वपूर्णं यत् अक्षय कुमार अन्तिमवारं मनुषी छिल्लर के साथ ‘सम्राट पृथ्वीराज’ चलच्चित्रं दृष्टि आगतः आसीत् । अक्षयकुमारः टीनु देसाई इत्यस्य आगामिनि चलच्चित्रस्य शूटिंग् कृते लण्डन्नगरे अस्ति। तदनन्तरं सः स्वस्य आगामिनि चलच्चित्रस्य ‘रक्षाबन्धन’-प्रचारे अपि व्यस्तः भविष्यति । अस्य चलच्चित्रस्य निर्देशकः आनन्द एल रायः अस्ति । ‘रक्षाबन्धन’ 11 अगस्त 2022 मोचनम् भवितुं गच्छति। इतोऽन्यत् अक्षय ‘सेल्फी’, ‘राम सेतु’, ‘ओ माई गॉड 2’ अपि दृश्यते ।
Akshay Kumar, Rajinikanth felicitated by Income Tax department upon earning 'highest taxpayer' title https://t.co/mamMTxmSEs
— Republic (@republic) July 25, 2022
🕉 सुप्रभात 🕉
📿🔱 हर हर महादेव 📿🔱
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्॥ #omnamahshivay Har Har Mahadev #HarHarMahadev #AkshayKumar pic.twitter.com/ay1xdlyv6P— Akkian Dpk (@krDpk10) July 25, 2022