
नवदेहली। पैकेज्ड् वस्तूनाम् खाद्यपदार्थानाञ्च उपरि मालसेवाकरं आरोपयितुं निर्णयस्य राजस्व सचिव: तरुणबजाज: रक्षणं कृतम् अस्ति। सः अवदत् यत् एतेषु उत्पादेषु करचोरी भवति, यस्य कृते एतत् पदं गृहीतम् अस्ति। केचन राज्यानि अपि एतत् आग्रहं कृतवन्तः । अद्यैव पूर्वपैकेज्ड अनाज, दाल, अट्टा, छाछ, दही पनीर इत्येतयोः उपरि ५% जीएसटी ग्रहीतुं निर्णयः कृतः। पूर्वं एतानि वस्तूनि जीएसटी-क्षेत्रात् बहिः आसन् ।
चण्डीगढे जीएसटीपरिषदः अद्यतनसभायां बहुषु विषयेषु जीएसटी आरोपयितुं निर्णयः कृतः आसीत्। एते दराः जुलै-मासस्य १८ दिनाङ्कात् प्रवर्तन्ते । विपक्षः एतस्य वृद्धिस्य निवृत्तिम् आग्रहं करोति। बजाजः अवदत् यत् १८ जुलाईतः पैकेज्ड् खाद्यपदार्थानाम् उपरि जीएसटी-प्रवर्तनस्य निर्णयः केन्द्रसर्वकारस्य न अपितु जीएसटी-परिषदः अस्ति। अस्मिन् विषये निर्णयः फिट्मेण्ट्-समित्या कृतः, यया जीएसटी-दराणि सुझातानि, येषु केन्द्रस्य अधिकारिणः अपि च राज्यानि सन्ति ।
बजाजः अवदत् यत् राज्यमन्त्रिणां सहभागितायाः मन्त्रिसमूहेन एतेषु उत्पादेषु जीएसटी-स्थापनस्य अपि अनुशंसा कृता, यत् जीएसटी-परिषदः अपि अनुमोदितम् अस्ति। एतस्य आधारेण १८ जुलाईतः पैकेज्ड् खाद्यपदार्थानाम् उपरि पञ्चप्रतिशतस्य दरेन जीएसटी आरब्धा अस्ति। परन्तु विपक्षदलाः अन्ये च समूहाः तस्य विरोधं कुर्वन्ति, सामान्यजनस्य कृते हानिकारकम् इति वदन्ति । एतस्य विषये राजस्वसचिवः अवदत् यत् जीएसटी-सम्बद्धानां विषयाणां निर्णयार्थं जीएसटी-परिषदः सर्वोच्च-निकायः अस्ति तथा च एषा समितिः पैकेज्ड्-उत्पादानाम् उपरि कर-प्रवर्तनस्य विषये सर्वसम्मति-निर्णयं कृतवान् अस्ति।
जीएसटी समितिम् राज्यानां केन्द्रप्रदेशानां च प्रतिनिधिः अपि अत्र सम्मिलितः अस्ति । यद्यपि, दाल, गोधूम, राई, यव, मक्का, तण्डुल, अट्टा, सूजी, चने का पिष्ट, मुर्मुरा एवं दही एवं लस्सी विक्रयणेन मुक्ते पैक्ड् भवति। यदि लेबलं न भवति तर्हि कोऽपि जीएसटी न गृहीतः भविष्यति। बजाजः अवदत् यत्, जीएसटी-प्रवर्तनात् पूर्वं अनेकेषु राज्येषु एतेषु आवश्यकवस्तूनाम् करः गृहीतः आसीत्। राज्यानि तेभ्यः राजस्वं प्राप्नुवन्ति स्म ।
जीएसटी परिषद की बैठक के बाद क्या हुआ सस्ता और क्या हुआ महंगा, देखें पूरी लिस्ट https://t.co/g5ZnB0Pnk3
— tezz khabren (@tezzkhabren) July 25, 2022
२०१७ तमस्य वर्षस्य जुलैमासे जीएसटी-शासनस्य आरम्भेण सह एषा प्रथा निरन्तरं भवितुं परिकल्पिता आसीत् । परन्तु यदा नियमाः परिपत्राणि च बहिः आगतानि तदा ब्राण्ड्-उत्पादानाम् उपरि एषः करः आरोपितः । नियमानुसारं यदि ब्राण्ड्-संस्थाः कार्यवाही-दावान् त्यजन्ति तर्हि पूर्व-पैकेज-कृताः मालाः जीएसटी-आकर्षणं न करिष्यन्ति। एतस्य लाभं गृहीत्वा केचन प्रसिद्धाः ब्राण्ड्-संस्थाः एतानि वस्तूनि स्व-ब्राण्ड्-नाम-युक्तेषु पैकेट्-मध्ये विक्रेतुं आरब्धवन्तः परन्तु तस्मिन् कार्यवाही-योग्यं दावान् न कृत्वा ते ५% जीएसटी आकर्षयन्ति स्म। सः अवदत् यत् एतादृशाः करचोरीयाः शिकायतां केभ्यः राज्येभ्यः कृताः। तथापि एतेषां राज्यानां नामानि न प्रकाशितवान् ।