नवदेहली। राष्ट्रपति द्रौपदी मुर्मू सोमवासरे संसदभवनस्य केन्द्रीयभवने भारतस्य १५ तमे राष्ट्रपतित्वेन शपथग्रहणानन्तरं समारोहं सम्बोधयन् अवदत् यत् , “राष्ट्रपतिपदं प्राप्तुं मम व्यक्तिगतं उपलब्धिः नास्ति, एषा भारतस्य प्रत्येकस्य निर्धनस्य उपलब्धिः अस्ति। ये वञ्चिताः सन्ति, ते मम कृते महती सन्तुष्टिविषयः अस्ति।” शताब्दशः, ये विकसिताः ते दरिद्राः, निपीडिताः, पश्चात्तापाः, आदिवासिनः च मयि स्वप्रतिबिम्बं पश्यन्ति।”
सा अपि अवदत् यत्, “अहं सर्वान् देशवासिनः विशेषतः भारतस्य युवानः भारतस्य महिलानां च आश्वासनं ददामि यत् अस्मिन् पदे कार्यं कुर्वन् तेषां हितं मम कृते सर्वोपरि भविष्यति। परन्तु भारतस्य अद्यतनयुवानां साहसम् अपि अन्तर्भवति। अद्य।” एतादृशस्य प्रगतिशीलस्य भारतस्य नेतृत्वं कृत्वा अहं गौरवम् अनुभवामि। समारोहं सम्बोधयन् राष्ट्रपतिमुर्मू उक्तवती यत् सा स्वतन्त्रभारते जन्म प्राप्य देशस्य प्रथमा राष्ट्रपतिः अपि अस्ति। भारते निर्धनाः स्वप्नं दृष्ट्वा साकारं कर्तुं शक्नुवन्ति इति प्रमाणम् अस्ति तस्य निर्वाचनम्।
सेना के तीनों अंगों ने राष्ट्रपति द्रौपदी मुर्मु को दिया गार्ड ऑफ ऑनर।#DroupadiMurmu @rashtrapatibhvn pic.twitter.com/gkUWmbfIbS
— Hindusthan Samachar News Agency (@hsnews1948) July 25, 2022
राष्ट्रपतिः अवदत् यत् सा ओडिशानगरस्य एकस्मात् लघुजनजातीयग्रामात् आगच्छति। सः यस्मात् पृष्ठभूमितः आगच्छति तस्मात् प्राथमिकशिक्षां प्राप्तुं अपि स्वप्नः आसीत् । परन्तु सा अनेकविघ्नानि अपि कृत्वा स्वस्य दृढनिश्चयेन महाविद्यालयं गन्तुं प्रथमा कन्या अभवत् । देशस्य लोकतान्त्रिकव्यवस्थायाः श्रेयः दत्त्वा सः अवदत् यत् निर्धनगृहे जन्म प्राप्य कन्या, सुदूरजनजातीयक्षेत्रे जन्म प्राप्य कन्या भारतस्य सर्वोच्चसंवैधानिकपदं प्राप्तुं शक्नोति इति लोकतन्त्रस्य शक्तिः एव।
भारत की नई राष्ट्रपति जी को हार्दिक शुभकामनाएं@rashtrapatibhvn pic.twitter.com/egAhERFT2y
— लोकेन्द्र पाराशर Lokendra parashar (@LokendraParasar) July 25, 2022
सः अवदत् यत् राष्ट्रपतिपदं प्राप्तुं मम व्यक्तिगतं उपलब्धिः नास्ति, भारतस्य प्रत्येकस्य निर्धनस्य उपलब्धिः अस्ति। भारते निर्धनाः स्वप्नं दृष्ट्वा तान् साकारं कर्तुं शक्नुवन्ति इति मम निर्वाचनं प्रमाणम् अस्ति। शताब्दशः वञ्चिताः निर्धनाः, निपीडिताः, पिछडाः, आदिवासिनः च तेषु स्वप्रतिबिम्बं पश्यन्ति इति राष्ट्रपतिना सन्तुष्टिः प्रकटिता। राष्ट्रपतिः अवदत् यत् एतत् निर्वाचनं देशस्य कोटि-कोटि-महिलानां पुत्रीणां च स्वप्नान्, सामर्थ्यं च प्रतिबिम्बयति।
राष्ट्रपतिः सर्वान् देशवासिनः विशेषतः भारतस्य युवानः महिलाः च आश्वासनं दत्तवन्तः यत् अस्मिन् पदे कार्यं कुर्वन्तः तेषां हितं सर्वोपरि भविष्यति। सः अवदत् यत् युवानः न केवलं स्वभविष्यस्य विषये एव ध्यानं दद्युः अपितु देशस्य भविष्यस्य आधारः अपि स्थापयितव्याः। राष्ट्रपतित्वेन तस्य मम पूर्णसमर्थनम् अस्ति। अग्रे गन्तुं युवानां पीढीनां पूर्णसमर्थनस्य आश्वासनं दत्त्वा राष्ट्रपतिः अवदत् यत् तस्य निर्वाचने अद्यतनभारतस्य युवानां साहसं अपि अन्तर्भवति यत् ते स्वमार्गात् बहिः गच्छन्ति नूतनमार्गेषु गन्तुं शक्नुवन्ति। एतादृशस्य प्रगतिशीलस्य भारतस्य नेतृत्वं कृत्वा सा गौरवम् अनुभवति।
गृह मंत्री अमित शाह ने भारत के 15वीं राष्ट्रपति के रूप में शपथ लेने पर द्रौपदी मुर्मू को बधाई दी। pic.twitter.com/mYXVOYeuwR
— Hindusthan Samachar News Agency (@hsnews1948) July 25, 2022
राष्ट्रपतिः मुर्मुः देशे समावेशी-द्रुत-विकासाय निम्नतम् जनानाम् उत्थानस्य दिशि कार्यं कर्तुं स्व-संकल्पं पुनः उक्तवान् । राष्ट्रपतिः मुर्मू इत्यनेन उक्तं यत् यदा देशः स्वातन्त्र्यस्य पञ्चाशत् वर्षाणि आचरति स्म तदा सः स्वस्य राजनैतिकजीवनस्य आरम्भं कृतवान् अधुना ७५ तमे वर्षे राष्ट्रपतिस्य नूतनं दायित्वं प्राप्तवान्। सः अवदत् यत् एतादृशे ऐतिहासिकसमये भारतं आगामि २५ वर्षाणां दृष्टिः साधयितुं ऊर्जितः अस्ति तथा च एतत् दायित्वं दत्तं मम महत् सौभाग्यम् अस्ति।
सः अवदत् यत् अद्य भारतं प्रत्येकक्षेत्रे विकासस्य नूतनान् आयामान् योजयति। कोरोना-महामारी-वैश्विक-संकटस्य सामना कर्तुं भारतेन यादृशी क्षमता दर्शिता, सा सम्पूर्णे विश्वे भारतस्य विश्वसनीयता वर्धिता अस्ति । केवलं कतिपयदिनानि पूर्वं भारते कोरोनाटीकस्य २०० कोटिमात्राणां प्रयोगस्य अभिलेखः कृतः अस्ति। अस्मिन् सम्पूर्णे युद्धे भारतजनैः दर्शितः संयमः, साहसः, सहकार्यं च समाजरूपेण अस्माकं वर्धमानस्य बलस्य, संवेदनशीलतायाः च प्रतीकम् अस्ति ।
मैं द्रौपदी मुर्मू… pic.twitter.com/BhxkwEWnLi
— Sambit Patra (@sambitswaraj) July 25, 2022
राष्ट्रपतिः अवदत् यत् संसदीयप्रजातन्त्रत्वेन ७५ वर्षेषु भारतेन सहभागितायाः, सर्वसम्मत्याः च माध्यमेन प्रगतेः संकल्पः अग्रे सारितः। अस्माकं देशे विविधतापूर्णे वयं बहवः भाषाः, धर्माः, सम्प्रदायाः, आहारव्यवहाराः, जीवनव्यवहाराः, रीतिरिवाजाः स्वीकुर्मः ‘एकं भारतम् – श्रेष्ठ भारतम्’ निर्माणे सक्रियः । ततः पूर्वं भारतस्य मुख्यन्यायाधीशः एन.वी.रमना इत्यनेन संसदभवनस्य केन्द्रीयभवने नवनिर्वाचितराष्ट्रपतिद्रौपदी मुर्मू इत्यस्मै देशस्य सर्वोच्चसंवैधानिककार्यालयस्य शपथं प्रदत्तम्। हिन्दी में शपथ लिया। सा देशस्य प्रथमा महिला आदिवासी राष्ट्रपतिः अस्ति ।
— Hindusthan Samachar News Agency (@hsnews1948) July 25, 2022