
भारत-वेस्ट्इण्डीज योः मध्ये द्वितीय एकदिवसीय-क्रीडायां पोर्ट् ऑफ् स्पेन् नगरे क्वीन्स्-ओवल-क्रीडाङ्गणे भारतस्य विजयाय ३१२ रनस्य लक्ष्यं निर्धारितम् आसीत् । तस्य प्रतिक्रियारूपेण भारते आरम्भादेव विघ्नाः प्रारब्धाः । किंतु एकदिवसीयश्रृङ्खलाया: द्वितीये मेलने भारतेन वेस्ट् इन्डीज-देशं २ विकेट्-परिहारं कृतम् । अस्मिन् मेलने रोमाञ्चकारी विजयेन एकदिवसीयश्रृङ्खलायां टीम इण्डिया अप्रत्यक्षं अग्रतां प्राप्तवती अस्ति।
अक्षर पटेलः तेजस्वी प्रदर्शनं कृत्वा भारतस्य कृते विजयं दत्तवान्। सः ६४ रनस्य अपराजितं पारीम् अकरोत् । तस्मिन् एव काले श्रेयस अय्यर्, संजु सैमसोन् च अर्धशतकं क्रीडितवन्तौ । भारतीयदलस्य कृते शिखरधवनं शुभमन गिल् च उद्घाटनार्थम् आगतवन्तौ। अस्मिन् समये धवनः केवलं १३ रनस्य स्कोरं कृत्वा निष्कासितः अभवत् । यदा तु शुभमनः ४९ कन्दुकयोः ४३ रनस्य स्कोरं कृतवान् । तस्य पारीषु ५ चतुः अपि अन्तर्भवन्ति स्म ।
West Indies vs India: Shikhar Dhawan’s India register third-highest successful ODI run-chase in the Caribbean https://t.co/HfPohJjWXG
— TIMES18 (@TIMES18News) July 25, 2022
श्रेयस अय्यरः तेजस्वी प्रदर्शनं कुर्वन् अर्धशतकं कृतवान् । सः ७१ कन्दुकेषु ४ चतुर्णां षड्भिः च साहाय्येन ६३ धावनं कृतवान् । संजु सैमसनः स्वस्य एकदिवसीयजीवनस्य प्रथमार्धशतकं कृतवान् । सः ३ चतुर्णां ३ षट्कानां च साहाय्येन ५१ कन्दुकेषु ५४ धावनं कृतवान् । दीपक हुडा ३६ कन्दुकेषु ३३ रनानि कृतवान् । तस्य पारीषु द्वौ चतुर्णां समावेशः आसीत् । शार्दुल ठाकुरः केवलं ३ रनस्य स्कोरं कृत्वा आउट् अभवत् । अवेश खान ने 10 रन का योगदान दिया। सः २ चतुर्णां अपि मारितवान् ।
अक्षर पटेल: भारतं रोमाञ्चकारी विजयं प्राप्तवान् । सप्तमस्थाने बल्लेबाजीं कर्तुं आगतः अक्षरपटेलः करिश्मान् पारीम् अकरोत्, ६४ रनानि कृत्वा भारताय गूञ्जमानं विजयं प्राप्तवान्। एतेन विजयेन भारतं त्रि-क्रीडा-श्रृङ्खलायां २-० इति अप्रत्यक्षं अग्रतां प्राप्तवान् । वस्तुत: अक्षरः ३५ कन्दुकयोः ६४ रनस्य अपराजितः पारीम् अकरोत् । तस्य पारीषु ५ षट्, ३ चतुर्णां च अन्तर्भवन्ति स्म । भारतेन ४९.४ ओवरेषु लक्ष्यं प्राप्तम् ।
West Indies vs India: Indian bowlers have got exposure after playing in IPL, says Yuzvendra Chahal #2ndODI #India #WIvsIND #YuzvendraChahal https://t.co/Tey2spEziphttps://t.co/5MEreQqryS
— DellyRanks (@dellyranksindia) July 25, 2022
प्रथमं बल्लेबाजीं कृत्वा वेस्ट् इन्डीज-क्लबः ५० ओवरेषु ६ विकेट्-हानिम् अकरोत् । अस्मिन् समये शै होप् एकं शतकं कृतवान् । सः १३५ कन्दुकयोः मध्ये ११५ धावनं कृतवान् । होपस्य पारीषु ८ चतुः ३ षट् च आसीत् । यदा निकोलस् पूर्णः ७७ कन्दुकयोः ७४ रनस्य स्कोरं कृतवान् । पूरणः ६ षट्, एकः चतुः च प्रहारं कृतवान् । मेयर्स् इत्यनेन ३९, ब्रूक्स इत्यनेन ३५ योगदानं कृतम् । पावेल् १३ रनस्य कृते निष्कासितः अभवत् ।
अस्मिन् कालखण्डे टीम इण्डिया कृते शार्दूल ठाकुरः श्रेष्ठं गेन्दबाजीं कृतवान्। सः ७ ओवरेषु ५४ रनस्य कृते ३ विकेट् गृहीतवान् । यदा दीपक हुडा ९ ओवरेषु ४२ रनस्य कृते एकं विकेटं गृहीतवान्। अक्षरपटेलः ९ ओवरेषु ४० रनस्य कृते एकं विकेटं गृहीतवान् । युज्वेन्द्र चहलः अपि विकेटं गृहीतवान् । अवेशखानः, मोहम्मदसिराजः च एकमपि सफलतां न प्राप्तवन्तौ । सिराजः १० ओवरेषु ४७ रनानि दत्तवान् ।
India tour of West Indies:
West Indies vs India 2nd ODI Live Updates:
WI 311/6 (50).
IND 312/8 (49.4).
India won the match by 2 wickets. #INDvWI #WIvIND #TeamIndia #TeamWestIndies #Cricket #Sports pic.twitter.com/ux40nkLfR4— India News (@indianews_2) July 25, 2022