मुंबई। वेस्ट् इन्डीज-विरुद्धे द्वितीय-एकदिवसीय-क्रीडायाम् भारतीय-बल्लेबाजः श्रेयस-अय्यर्-इत्यनेन विशेष-उपाधिः प्राप्ता । सः एकदिवसीयजीवने १०० चतुर्णां सम्पन्नवान् । पोर्ट् आफ् स्पेनदेशे क्रीडिते द्वितीये एकदिवसीयक्रीडायां अय्यर् ६३ रनस्य पारीम् अकरोत् ।
Shreyas Iyer responds to the query of OneCricket correspondent @Vimalwa
Watch extended PC on OneCricket Youtube Channel: https://t.co/qC7evNRhFB#ShreyasIyer #TeamIndia #WIvIND #WestIndiesvsindia #AxarPatel #IndianCricketTeam #WestIndies #MenInBlue pic.twitter.com/2CRxuPEt0o
— OneCricket (@OneCricketApp) July 25, 2022
अस्मिन् काले सः ४ चतुर्णां षट् च प्रहारं कृतवान् । अस्मिन् मेलने सः चतुर्णां अभिलेखं कृतवान् । वेस्ट् इन्डीजविरुद्धे एकदिवसीयश्रृङ्खलायाः द्वितीयक्रीडायाः पूर्वं श्रेयसः ९८ चतुष्टयः कृतवान् आसीत् । अस्मिन् मेलने सः ४ चतुर्णां मारितवान् । एवं प्रकारेण सः स्वस्य एकदिवसीय-क्रीडायाः १०० चतुर्णां सम्पन्नवान् । एतावता क्रीडितेषु २९ मेलनेषु २६ पारीषु सः एतत् पराक्रमं दर्शितवान् ।
India vs West Indies 2022, 2nd ODI: Hope to score a century in the next game, says Shreyas Iyer after India’s win | Cricket News – Times of India https://t.co/gCWyHWrAey
— Tech Pauls News (@TechPaulsnews) July 25, 2022
अस्मिन् कालखण्डे अय्यरः एकशतकस्य ११ अर्धशतकस्य च साहाय्येन १०६४ धावनं कृतवान् । एकदिवसीयक्रिकेट्-क्रीडायां तस्य सर्वोत्तमः स्कोरः १०३ रनस्य अस्ति । महत्त्वपूर्णं यत् एकदिवसीयक्रिकेट्-क्रीडायां सर्वाधिकचतुष्टय-प्रहारस्य अभिलेखः सचिन-तेण्डुलकरस्य नामधेयेन अभिलेखितः अस्ति । सः २०१६ तमे वर्षे मेलनेषु ४६३ चतुर्णां मारितवान् ।
यत्र अस्मिन् सति सनाथ जयसूरिया द्वितीयस्थाने अस्ति। सः ४४५ मेलनेषु १५०० चतुर्णां प्रहारं कृतवान् अस्ति । संगक्करा १३८५ चतुर्णां कृत्वा तृतीयस्थाने अस्ति । अस्मिन् विषये भारतीयदलस्य पूर्वकप्तानः विराट् कोहली षष्ठस्थाने अस्ति। सः ११५९ चतुर्णां मारितवान् अस्ति ।
#ShreyasIyer 2 nd ODI Innings #IndvsWI pic.twitter.com/UyM1ZwmBoT
— Shreyas Iyer FC💥🔥 (@CricketExperttt) July 25, 2022