
अमेरिकादेशस्य अन्तरिक्षसंस्थायाः नासा-संस्थायाः बृहत्तमः अन्तरिक्षदूरदर्शिका जेम्स् वेब् अन्तरिक्षदूरदर्शिका अद्यकाले पुनः चर्चायां वर्तते। अस्मिन् समये जेम्स् वेब् स्पेस टेलिस्कोप् इत्यनेन ब्रह्माण्डस्य प्राचीनतमा आकाशगङ्गा आविष्कृता अस्ति । दूरबीनम् आकाशगङ्गाक्षेत्रे क्रियमाणे कार्ये एषः आविष्कारः एकः मीलपत्थरः इति मन्यते । नासा-संस्थायाः अस्याः दूरबीनम् एषा आविष्कारः समग्रस्य ब्रह्माण्डस्य अधिकतया अवगमने सहायकः सिद्धः भविष्यति इति अपेक्षा अस्ति। नासा संस्था गतवर्षे जेम्स् वेब् अन्तरिक्षदूरदर्शनं प्रक्षेपितवान् । येषां पक्षतः अभिलेखिताः चित्राणि विगतदिनानि यावत् देशे विश्वे च चर्चायाः केन्द्रं वर्तते।
James Webb Space Telescope, Built in Partnership with Northrop Grumman, Reveals New View of the Universe: NASA’s James Webb Space Telescope, built in partnership with Northrop Grumman Corporation (NYSE: NOC), revealed its first image, marking a new era… https://t.co/hUkFYcBpqc pic.twitter.com/AC64Yi1hJl
— Shortgo (@shortgonews) July 25, 2022
वस्तुतः इण्डिया टुडे इत्यनेन नासा-संस्थायाः अस्याः दूरबीनम् आविष्कारस्य विषये एकं प्रतिवेदनं प्रकाशितम् अस्ति । यस्मिन् एतेषां आकाशगङ्गानां विषये विस्तृता सूचना दत्ता अस्ति। नासा-संस्थायाः दूरबीनेन आविष्कृता आकाशगङ्गा । यदा ब्रह्माण्डं केवलं ३० कोटिवर्षपुराणम् आसीत् तदा एव आसीत्, ब्रह्माण्डशास्त्रीयदृष्ट्या, यदा जगत् प्रारम्भिककाले आसीत् तदा एतेषां आकाशगङ्गानां अस्तित्वमेव आसीत् ।
NASA’s James Webb Space Telescope continues to amaze me with images featuring Jupiter’s rings, moons and more.
$10B well spent ?! https://t.co/IfUiN93G3l— Chad Franzen WSAW (@Chad_WSAW) July 25, 2022
एतासां आकाशगङ्गानां दूरबीनेन आविष्कारानन्तरं तेषां आँकडानां विश्लेषणं ग्रिस्म लेन्स-एम्प्लीफाइड् सर्वे फ्रॉम स्पेस (GLASS) इत्यस्य शोधकर्तृणां दलेन कृतम् अस्ति, यत् वेब् दूरदर्शनेन प्रारम्भिकवैज्ञानिककार्यस्य भागः अस्ति तदनन्तरं एषा आकाशगङ्गा ग्लास-जेड्११ तथा ग्लास-जेड्१३ इति रूपेण दृष्टा अस्ति, ये ब्रह्माण्डस्य प्राचीनतमाः आकाशगङ्गाः सन्ति ।
इयं आकाशगङ्गा अस्मात् ३३ कोटिवर्षदूरे अस्ति
ग्लास-z१३ इत्यस्मात् प्रकाशः पृथिव्याः प्रायः १५,००,००० किलोमीटर् दूरे स्थितस्य अन्तरिक्षयानस्य दर्पणं प्राप्तुं प्रायः १३.४ अर्बवर्षाणि यावत् समयः अभवत् ।अस्मिन् एककोटिवर्षाधिकं समयः अभवत्, यदा तु आकाशमार्गः अधुना प्रायः ३३ अरबप्रकाशवर्षदूरे स्थितः अस्ति अस्मात् । यतः जगत् शीघ्रं परिमाणं विस्तारयति । प्रथमानि आकाशगङ्गानि कदा कथं च निर्मिताः इति खगोलशास्त्रज्ञाः अद्यापि निर्विवादरूपेण उत्तरं न दत्तवन्तः, खगोलशास्त्रस्य जगति च एषः एकः रोचकः प्रश्नः एव अस्ति।
James Webb Space Telescope's stunning 'Phantom Galaxy' picture looks like a wormhole https://t.co/GygXgWpqlZ
— Jonathan G. Meyer (@jonathanmeyer_) July 25, 2022
प्रीप्रिण्ट् इत्यस्मिन् प्रकाशिते अध्ययने हार्वर्ड-स्मिथसोनियन सेण्टर फ़ॉर् एस्ट्रोफिजिक्स इत्यस्य रोहन नायडु इत्यस्य नेतृत्वे शोधकर्तृभिः उक्तं यत् ग्लास-z११ (GLASS-z11) इत्येतत् एकं उल्लेखनीयं विस्तारितं घातीयप्रकाशप्रोफाइलं दर्शयति, यत् सम्भाव्यतया डिस्क आकाशगङ्गायाः सङ्गतं भवति दलेन पूर्वमुद्रणपत्रे उक्तं यत् अस्माकं विश्लेषणं केषाञ्चन प्रथमदूरबीनानां दत्तांशसमूहानां आधारेण भवति ये आकाशगङ्गाबाह्यप्रदेशेषु अवलोकिताः मुक्ताः च सन्ति। विशेषतः वयं प्रारम्भिकविमोचनविज्ञानकार्यक्रमद्वयं ग्लास तथा सीईआरएस इति विश्लेषणं कुर्मः।
JWST finds galaxies may adopt Milky Way-like shape faster than thought: Astronomers thought that galaxies in the early universe would mostly be shapeless blobs, but an analysis of data from the James Webb Space Telescope suggests around half are… https://t.co/RhcTRsIenl
— 𝐓𝐡𝐞 𝐒𝐮𝐧𝐃𝐢𝐬𝐩𝐚𝐭𝐜𝐡 𝐍𝐞𝐰𝐬 (@SunDispatch) July 25, 2022