
नवदेहली। भारतस्य कपासस्य कृषिक्षेत्रे देशस्य स्थितिं सुदृढां कर्तुं विदेशेषु निर्यातं प्रति कपासवस्त्रनिर्माणं च कर्तुं, राजधानीयां सर्वकारस्य सर्वसम्बद्धानां प्रतिनिधिनां च बैठकः आयोजिता। बैठकम् वाणिज्य एवं उद्योग, खाद्य एवं वस्त्र मंत्री पीयूष गोयल: च कृषि एवं किसान कल्याण मंत्री नरेन्द्र सिंह तोमर: उपस्थितः सन्ति।
सभायाः अनन्तरं गोयलमहोदयः पत्रकारैः सह अवदत् यत्, “भारते कपासस्य उत्पादकताम् वर्धयितुं वैश्विकमानकानि स्वीकर्तुं समयः आगतः” इति । गोयल: तत् अवदत् सर्वे हितधारकाः स्वस्य उत्तम-अनुभवं साझां कुर्वन्तु येन कपासस्य उत्पादकता वर्धयितुं शक्यते तथा च कृषकाणां आयः वर्धयितुं शक्यते। श्री गोयल: उक्तवान् यत् कपासस्य उत्पादनं वर्धयितुं शोधकार्य्ये अपि वस्त्रोद्योगाः योगदानं दातव्यम्।
एतदतिरिक्तं कृषकाणां शिक्षणं, कपासस्य ब्राण्डिंग् विषये अपि उद्योगस्य सहकार्यं दातव्यम्। अस्मिन् सर्वकारः अपि समानं समर्थनं प्राप्स्यति। श्री गोयलः अवदत् यत्, “अस्माभिः अस्माकं उत्तमगुणवत्तायाः कपासस्य ब्राण्डीकरणं कर्तव्यम्, उद्योगः अपि अस्मिन् समानरूपेण योगदानं दातव्यः” इति । सः वर्णयुक्त एचडीपीई इत्यादिप्रदूषणस्य विषये कार्यवाहीयाः आवश्यकतायाः विषये अपि बलं दत्त्वा उद्योगेन अस्मिन् क्षेत्रे शीघ्रमेव व्यापकयोजनां करणीयम् इति उक्तम्।
सः अवदत् यत् वैश्विककपास-उद्योगे भारतस्य सुदृढस्थानं पुनः प्रकाशयितुं आवश्यकता वर्तते, स्व-निर्भर-भारत-मिशनस्य दृष्टौ तस्य सर्वकारः वस्त्रक्षेत्रं महत्त्वपूर्णक्षेत्रं पश्यति। कृषि मंत्री श्री तोमर: उक्तवान् देशे रोजगारसृजनार्थं कपासस्य उत्पादनस्य उत्पादकतायाश्च वृद्धिः अतीव महत्त्वपूर्णा अस्ति । अस्मिन् विषये अल्पकालीन-दीर्घकालीन-रणनीत्याः आवश्यकता वर्तते । उल्लेखनीयम् यत् कृषि-वस्त्रमन्त्रालयस्य एषा प्रथमा एतादृशी समागमः आसीत् यस्मिन् कपासस्य उत्पादनस्य उत्पादकतायाश्च तथा वस्त्र-उद्योगस्य सम्पूर्ण-शृङ्खलायाः विषये तस्य निर्यातपर्यन्तं च तस्य सम्पर्कस्य विषये चर्चा अभवत् ।