कोलकाता। पश्चिमबङ्गदेशस्य दक्षिणदीनाजपुरनगरस्य एकस्मिन् विद्यालये एकः शिक्षकः ९ कक्षायाः मुस्लिमबालिकायाः छात्रायाः केवलं अनुशासनस्य अधीनः इति कारणेन फटितवती। क्रुद्धमातापितृणां नेतृत्वे जिहादीसमूहः न केवलं विद्यालये आक्रमणं कृतवान् अपितु महिलाशिक्षिकायाः वस्त्रं कृत्वा ताडितवान्।
वस्तुत: एषा घटना हिली थाना क्षेत्रे दक्षिण दिनाजपुर जिले त्रिमोहिनी प्रतापचन्द्र उच्चविद्यालय इत्यस्य अस्ति। समाचारानुसारं गतशुक्रवासरे शिक्षकः छात्रं अनुशासनं कृत्वा फटितवान्। यदा सः स्वपरिवारस्य सदस्येभ्यः एतत् अवदत् तदा क्रुद्धाः मातापितरः जिहादी-जनसमूहेन सह विद्यालयम् आगतवन्तः। प्रथमं सः समूहः मुख्याध्यापककार्यालयस्य बहिः विरोधं कृतवान् । तदनन्तरं ते आचार्यकक्षेषु प्रविश्य महिलाशिक्षिकां ताडयित्वा विच्छिन्नं कर्तुं आरब्धवन्तः।
A teacher upon scolding a Muslim student was brutally assaulted by the parents of that child & others. A teacher was stripped naked & beaten up badly. Inspite of specific complaint Hili Police Station, South Dinajpur police didn't arrest anyone. @WBPolice please take steps. pic.twitter.com/Po8Yh3UhZL
— Tarunjyoti Tewari (@tjt4002) July 24, 2022
अस्मिन् समये यूथे सम्मिलिताः अराजकाः तत्त्वानि शिक्षकाणां दुर्व्यवहारं कुर्वन्ति स्म, विद्यालये उपस्थितैः जनानां सह दुर्व्यवहारं कुर्वन्ति स्म । यदा पुलिसैः एतस्य विषये सूचना प्राप्ता तदा पुलिस विद्यालयं प्राप्तवती। अनन्तरं विद्यालयशिक्षकाणां खण्डप्रशासनेन सुरक्षां आश्वासयित्वा स्थितिः शान्तीकृता। तस्य विरोधे स्थानीयजनाः मार्गं अवरुद्ध्य विरोधं कृतवन्तः। अनन्तरं विद्यालयस्य अधिकारिणः हिल्लीपुलिसस्थाने शिकायतां कृतवन्तः।
बहुसंकोचस्य अनन्तरं पुलिसैः शिक्षकाणां उपरि आक्रमणं कृत्वा चत्वारः जनाः गृहीताः। परन्तु तावत्पर्यन्तं सामाजिकमाध्यमेन एषा घटना तीव्रगत्या प्रसृता आसीत् । एषा घटना राजनैतिकविवादस्य रूपं गृहीतवती आसीत् । राज्ये महिला मुख्यमन्त्री अस्ति इति जनाः सामाजिकमाध्यमेषु प्रश्नं कुर्वन्ति स्म। एतदपि राज्ये महिलानां उपरि अत्याचाराः स्थगितुं नाम न गृह्णन्ति। तथैव अन्यः उपयोक्ता लिखितवान् यत् बङ्गालदेशस्य स्थितिः दिने दिने दुर्गतिम् अवाप्नोति। बाङ्गलादेशीयाः घुसपैठिनः सीमाक्षेत्रेषु अराजकतां प्रसारयन्ति। तथा राज्य के मुख्यमंत्री मौन रख रहा है। अनेन कारणेन अराजकतत्त्वानां भावनाः उच्चाः भवन्ति ।
एक महिला ने राष्ट्रपति की शपथ ली है ओर पश्चिम बंगाल में एक हिंदू महिला टीचर के कपड़े फाड़े गए ओर पिटायी की गयी है मुसलमानो द्वारा 😳😳
देश को मुसलमान जितना शर्मशार कर रहा है उतना किसी ने नही किया होगा😥😥😥 https://t.co/bOf2ef8UUc
— The Most secular (@MostSecular) July 25, 2022
भाजपा सांसद एवं प्रदेश अध्यक्ष सुकांत मजुमदार: क्षेत्रं भ्रमन् आन्दोलकान् मिलितवान्। ये शिक्षकान् ताडयन्ति तेषां विरुद्धं तेन कठोरकार्याणि कर्तुं आग्रहः कृतः। सः अवदत् यत् अहं एकदा आचार्यः आसम्। वयं बहवः छात्राः अपि अनुशासिताः। शिक्षकस्य कृते छात्रः तस्य छात्रः भवति। अध्यापिका छात्रायाः कर्णं स्पृष्टमात्रेण तस्याः धार्मिकवेषः, हिजाबः अवरोहति स्म ।
एतेन घटना अभवत् । बालिकायाः परिवारः द्विशतजनैः सह विद्यालये आक्रमणं कृतवान् । एतदपि प्रकरणं पञ्जीकरणं कर्तुं पुलिसैः साहसं न कृतम् । यदा स्थानीयजनाः विरोधं कृत्वा मार्गान् अवरुद्धवन्तः तदा पुलिसैः ३५ जनानां विरुद्धं प्राथमिकी दर्जं कृतम्। सुरक्षायाः अभावं अनुभवन् विद्यालयस्य प्रधानाध्यापकः कमलकुमार जैनः अस्याः घटनायाः अनन्तरं वदति यत् अहं विद्यालयस्य शिक्षकैः सह तिष्ठामि तथा च सुरक्षायाः अभावः अपि अनुभवामि। यत् घटितं तत् अपेक्षितं नासीत् । छात्रा अनुशासितवती इति कारणेन सा ताडिता इति पीडिता अध्यापिका अवदत्। परन्तु एतत् सर्वं अस्मिन् विषये भविष्यति, अपेक्षितं नासीत्। अधुना वयम् अत्र असुरक्षां अनुभवामः।
Kamal Kumar Jain, Head Master of school has filed a complaint to @WBPolice against Firdaus Mondal, Afruja Mondal, Jakir Hossen, Masuda Khatun & Masuda Khatun & demanded appropriate action against them. @ashoklahiribjp, local MLA, has also lodged a complaint to @SPSouthdinajpur pic.twitter.com/J9aI0ULj2v
— Prasun Maitra(প্রসূন মৈত্র) (@prasunmaitra) July 24, 2022