नवदेहली। दिल्ली उच्चन्यायालयेन उक्तं यत् संसदः राज्यविधायिकाः च बलात् परिवर्तनं निवारयितुं कानूनानि निर्मातुं स्वतन्त्राः सन्ति। परन्तु न्यायालयः तदा एव तस्य विचारं करिष्यति यदा दृढतथ्यानि स्थापितानि भवन्ति। एतानि धार्मिकपरिवर्तनानि स्थगयितुं कानूननिर्माणार्थं मार्गदर्शिकाः निर्गन्तुं माङ्गल्याः विषये न्यायमूर्तिसंजीवसचदेवप्रमुखेन पीठेन एतानि टिप्पणीनि कृतानि।
सुनवायीकाले न्यायालयः अवदत् यत् सः वृत्तपत्रेषु प्रतिवेदनानि अवलोकयितुं न शक्नोति। याचिकाकर्ता स्वप्रकरणस्य तर्कार्थं दृढतथ्यानि प्रस्तूयन्ते। न्यायालयेन याचिकाकर्ताम् उक्तं यत् भवान् वदति यत् स्थितिः तादृशी अस्ति यत् कानूनस्य प्रवर्तनस्य आवश्यकता वर्तते। एतदर्थं विधायिका समर्था अस्ति । अस्मिन् विषये केन्द्रसर्वकारं कानूननिर्माणं कोऽपि न निवारयति। सुनवायीकाले यदा याचिकाकर्तायाः भाजपानेतृणाश्च अश्विनी उपाध्यायस्य पक्षतः उक्तं यत् दिल्लीमुख्यमन्त्री अरविन्द केजरीवालः उक्तवान् यत् बलात् परिवर्तनं स्थगयितुं कानूनस्य निर्माणस्य आवश्यकता वर्तते तदा न्यायालयेन उक्तं यत् यदि मुख्यमन्त्री एवम् अनुभवति , तर्हि सः नियमः कर्तुं शक्नोति।
न्यायालयेन याचिकाकर्तारं पृष्टं यत् भवतः तर्कस्य समर्थने किमपि आँकडा अस्ति वा यत् दिल्ली बलात् परिवर्तनस्य दुर्गं जातम् इति। ततः अश्विनी उपाध्यायः पत्रपत्रिकाणां प्रतिवेदनानां उल्लेखं कृतवान् । तदनन्तरं न्यायालयेन उक्तं यत् पत्रपत्रिकाणां प्रतिवेदनाधारितं विधायिकायाः कृते कानूननिर्माणं कर्तुं अनुशंसितुं न शक्नोति। जूनमासस्य ३ दिनाङ्के सुनवायीसमये न्यायालयेन उक्तं यत् कानूने परिवर्तनस्य प्रतिबन्धः नास्ति तथा च यदा परिवर्तनं बलात् क्रियते तर्हि एव न्यायालयः हस्तक्षेपं कर्तुं शक्नोति। न्यायालयेन उक्तं आसीत् यत् प्रत्येकस्य व्यक्तिस्य स्वपसन्दस्य कस्यचित् धर्मस्य ग्रहणं, अनुसरणं च कर्तुं अधिकारः अस्ति।
याचिकायां उक्तं यत् विगतदशकद्वये निम्नस्तरीयजनानाम्, विशेषतः अनुसूचितजाति-अनुसूचितजनजातीयानां जनानां परिवर्तनस्य महती वृद्धिः अभवत् केषुचित् सन्दर्भेषु परिवर्तनार्थं कृष्णमाया अपि आश्रिताः भवन्ति । आर्थिकदृष्ट्या दुर्बलतराः खण्डाः सर्वदा परिवर्तनार्थं लक्षिताः भवन्ति । याचिकायां उक्तं यत् एतत् न केवलं स्वधर्मप्रचारस्य मौलिकअधिकारस्य उल्लङ्घनं करोति, अपितु संविधानस्य अनुच्छेदस्य ५१ क उल्लङ्घनं करोति। याचिकायां उक्तं यत् भारते धर्मान्तरणं शताब्दशः प्रचलति। एतत् निवारयितुं सर्वकारस्य दायित्वम् अस्ति। विदेशीयदानेन चालितानां एनजीओ-संस्थानां परिवर्तनार्थं मासिकं लक्ष्यं दीयते इति याचिकायां उक्तम् अस्ति। याचिकायां उक्तं यत् यदि सर्वकारः तस्य विरुद्धं पदानि न गृह्णाति तर्हि देशे हिन्दुजनाः अल्पसंख्याकाः भविष्यन्ति।