कोलकाता। पश्चिमबंगाल राज्ये सोमवासरे प्रातःकाले कलकत्ता उच्चन्यायालयस्य आदेशेन प्रवर्तननिदेशालयस्य (प्रनि) दलं ओडिशानगरस्य भुवनेश्वरं नीतः। एसएसकेएम चिकित्सालयस्य पार्थः कठोरसुरक्षायाः मध्यं एम्बुलेन्सेन कोलकाताविमानस्थानकं नीतवान्। ततः सः वायु-एम्बुलेन्स-यानेन भुवनेश्वर-नगरं प्रेषितः । तदनन्तरं अद्य न्यायालये उपस्थितः भवितुम् अर्हति।
प्रवर्तननिदेशालयस्य अधिकारिणः अवदन् यत् सायं ४:०० वादने वर्चुअल् माध्यमेन न्यायालये पार्थचटर्जी प्रस्तुता भविष्यति। प्रवर्तननिदेशालयस्य सूत्रैः सूचितं यत् शनिवासरे गिरफ्तारीसमये पार्थचटर्जी इत्यनेन स्वस्य गिरफ्तारीज्ञापनपत्रे मुख्यमन्त्री ममता बनर्जी इत्यस्य नामकरणं कृतम् अस्ति। वस्तुतः नियमः अस्ति यत् यदि कश्चन गृहीतः भवति तर्हि तस्य व्यक्तिस्य नाम, पता, सम्पर्कसङ्ख्या च गृहीता भवति यस्य सह सः निरोधस्थाने सम्पर्कं कर्तुम् इच्छति। तस्य व्यक्तिस्य स्थाने पार्थचटर्जी मुख्यमन्त्री ममता बनर्जी इत्यस्य नाम लिखितवान् अस्ति।
#Update –
पार्थ चटर्जी की गिरफ्तारी के बाद ममता बनर्जी ने हाई कोर्ट पर सवाल खड़े किए। हाई कोर्ट ने पार्थ को भुवनेश्वर एम्स में ले जाकर चिकित्सकीय जांच कराने का आदेश दिया था। https://t.co/Iv47TOuWOY— Hindusthan Samachar News Agency (@hsnews1948) July 25, 2022
पार्थः चिकित्सालये डॉन इव व्यवहारं कृतवान् : शुक्रवासरे शनिवासरे च ईडी अधिकारिणः नक्तलानगरे पार्थस्य निवासस्थाने २८ घण्टापर्यन्तं अन्वेषणकार्यक्रमं कृतवन्तः। ततः बहवः महत्त्वपूर्णाः दस्तावेजाः प्राप्ताः । पार्थ के घर से ग्रुप डी एवं ग्रुप सी नियुक्ति से सम्बन्धित दस्तावेज भी प्राप्त हुए हैं। तस्य निकटसखी अर्पिता मुखर्जी इत्यस्य नाम, पता, दूरभाषसङ्ख्या इत्यादयः दस्तावेजाः तस्य गृहात् प्राप्ताः। तदनन्तरं शुक्रवासरे सायं अधिकारिणः टोल्लीगुङ्गे अर्पितायाः गृहं प्राप्तवन्तः। अन्वेषणकार्यक्रमे २० कोटिरूप्यकाणि नगदं, ७९ लक्षं आभूषणं, विदेशीयमुद्रा, २० मोबाईल-फोनानि च बरामदानि अभवन् ।
After two weeks…
Whom will Mamata call for S. O. S. ?: Parth Chatterjee. https://t.co/g8ZVTI84d9— JAI Maharashtra. (@MukeshM93739493) July 25, 2022
सूत्रेषु उक्तं यत् एतत् नगदं पार्थचटर्जी इत्यस्य आसीत् यत् कथितं यत् शिक्षकानां नियुक्त्यर्थं घूसरूपेण गृहीतम् आसीत्। तदनन्तरं पार्थः अर्पिता च द्वौ अपि गृहीतौ । शुक्रवासरे यदा पार्थः न्यायालये उपस्थापितः तदा सः अवदत् यत् तस्य स्वास्थ्यं क्षीणं भवति। तदनन्तरं बैंकशालन्यायालयेन तम् सरकारीचिकित्सालये प्रवेशं कर्तुं आदेशः दत्तः । तदनन्तरं रविवासरे कलकत्ता उच्चन्यायालये मुख्यन्यायाधीशप्रकाश श्रीवास्तवस्य पीठे याचिका दाखिलं कृत्वा पार्थः पूर्णतया स्वस्थः इति दावान् कृतः। तत्र उक्तं यत् ईडी इत्यस्य अभिरक्षणं, प्रश्नोत्तरं च परिहरितुं ते अस्वस्थतायाः बहानानि कुर्वन्ति।
“Please try after some time,” Parth Chatterjee called Mamata Banerjee four times after the arrest, but she did not answer even once. TMC Leader Partha Chatterjee called Mamata Banerjee four times during arrest sgy 87 https://t.co/JeKNcZdwkY
— Aakansha Rao (@AakanshaRao_1) July 25, 2022
प्रवर्तननिदेशालय: इत्यस्य कृते उपस्थितः अतिरिक्तः सॉलिसिटर जनरल् एस.वी.राजुः न्यायालयं न्यवेदयत् यत् पार्थः न्यायालये डॉन इव व्यवहारं करोति, प्रश्नोत्तरे सर्वथा सहकार्यं न करोति। सः अपि अवदत् यत् बैंकशाल् न्यायालये उपस्थितेः समये ईडी स्वास्थ्यपरीक्षायै कमाण्ड् हॉस्पिटल् अथवा ईएसआई जोका इत्यत्र तस्य प्रवेशं याचितवान्, परन्तु न्यायालयः तस्य वचनं न श्रुतवान्। तदनन्तरं कलकत्ता उच्चन्यायालयेन पार्थं चिकित्सापरीक्षायै एम्स भुवनेश्वरं प्रति नेतुम् आदेशः दत्तः।
चोर, चोर, चोर… इलाज के लिए ओडिशा पहुंचे पार्थ चटर्जी को देखते ही अस्पताल के बाहर चिल्लाने लगे लोग#Odisha #ParthChatterjee #ParthChatterjeeInHospital https://t.co/9bcMKPQuz3
— NBT Hindi News (@NavbharatTimes) July 25, 2022