नवदेहली। भारतस्य रिजर्वबैङ्केन अधुना चतुर्णां बैंकानां प्रतिबन्धः कृतः। ग्राहकानाम् कृते एषः महत् आघातः अस्ति। एतैः चतुर्भिः बैंकैः सह सम्बद्धाः ग्राहकाः अधुना आरबीआइ-द्वारा निर्धारितसीमायाः एव धनं निष्कासयितुं शक्नुवन्ति । आरबीआई साईबाबा जनता सहकारी बैंक, द सूरी फ्रेंड्स यूनियन को-ऑपरेटिव बैंक लिमिटेड, सूरी (पश्चिमबंगाल:) एवं बहराइच नेशनल अर्बन को-ऑपरेटिव बैंक लि. एतेषां बङ्कानां क्षीणं आर्थिकस्थितिं दृष्ट्वा एतत् पदं गृहीतम् अस्ति ।
साईबाबा जनता सहकारी बैंक निक्षेपकाः २०,००० रूप्यकाणां अधिकं निष्कासनं कर्तुं न शक्नुवन्ति। तत्रैव सूरी मित्र संघ सहकारी बैंक हेतु इयं सीमा ५०,००० रूप्यकाणि अस्ति यदा तु राष्ट्रियनगरीयसहकारीबैङ्कस्य सन्दर्भे प्रतिग्राहकं निष्कासनसीमा १०,००० रूप्यकाणि यावत् वर्धिता अस्ति।
ग्राहकैः धनं निष्कासयितुं बिजनौर-नगरस्य यूनाइटेड् इण्डिया को-ऑपरेटिव् बैंक् लिमिटेड् इत्यस्य उपरि आरबीआई इत्यनेन प्रतिबन्धाः स्थापिताः, यत्र अनेके प्रतिबन्धाः अपि सन्ति । केन्द्रीय बैंक द्वारा ४ सहकारीबैङ्काः एते निर्देशाः बैंकिंग नियमन अधिनियम, १९४९ इत्यस्य अन्तर्गतं निर्गताः सन्ति । जो 6 माह तक लागू रहेगा। आरबीआई इत्यनेन उक्तं यत् धोखाधड़ीसम्बद्धानां कतिपयानां मानदण्डानां उल्लङ्घनस्य कारणेन सूर्योदय लघुवित्तबैङ्के ५७.७५ लक्षरूप्यकाणां दण्डः कृतः।