
भोपाल:। मध्यप्रदेश राज्ये रीवा जिलायाम् नूपुरशर्मा समर्थक: आक्रमणस्य एकः प्रकरणः प्रमुखे आगतः अस्ति। घटना स्थानः बैकुण्ठपुर क्षेत्रं न्यूनीकृतः अस्ति । कथ्यते यत् पीडितः युवकः हिन्दुवादी नूपुरशर्मा योः समर्थने सोशल-मीडिया-माध्यमेषु पोस्ट् टिप्पणीं च करोति स्म, यस्य कारणेन तस्य उपरि मुस्लिम युवकेन घातक-प्रहारः कृतः आसीत् । पीडिते इति सः निजीचिकित्सालये प्रवेशितः अस्ति। शिकायतस्य आधारेण आरोपी विरुद्धम् पुलिस प्रकरणं पञ्जीकृत्य अन्वेषणं प्रारब्धम् अस्ति।
पीडितः मुकेश तिवारी इत्यनेन उक्तं यत् सः निजीकम्पनीयां कार्यं करोति। प्रतिदिन इव सः शनिवासरे अपि कार्यालयं गच्छति स्म। बैकुण्ठपुरे महम्मदसुलेमाननामकेन महत्त्वपूर्णभाषणस्य बहानेन सः आहूय कुर्सिषु उपविष्टवान् ततः लाठिभिः आक्रमणं कृतवान् । आक्रमणं कुर्वन् अभियुक्तः अधिकं पोस्ट् करिष्यामि इति पृष्टवान्।
MP: Fatal attack on RSS worker’s brother for supporting Nupur Sharma; Called and beaten with sticks’. Mp; Nupur Sharma’s supporter attacked in Rewa, Suleman beat up Mukesh Tiwari with sticks https://t.co/lS7R9AzqRG
— Be Medicine Expert (@MedicineExperts) July 24, 2022
मुकेश तिवारी इत्यनेन उक्तं यत् मोहम्मदः सुलेमानं पूर्वमेव जानाति स्म। अतः सः आह्वानं कुर्वन् अगच्छत्। सः अवदत् यत् सः सामाजिकमाध्यमेषु हिन्दुधर्मस्य समर्थने पोस्ट्, टिप्पणी च करोति स्म। एतदतिरिक्तं सः नुपुरशर्मायाः समर्थनं कृतवान् आसीत्, यस्य कारणात् सुलेमानः एतत् घटनां सम्पादितवान् अस्ति ।
मुकेश तिवारी अभियुक्तानां आक्रमणेन गम्भीराः चोटाः अभवन्, सः रीवानगरस्य निजीचिकित्सालये प्रवेशितः अस्ति। पीडितायाः भ्राता आशीष तिवारी इत्यनेन उक्तं यत् सः आरएसएसस्य सक्रियः कार्यकर्ता अस्ति, यस्य कारणात् सः सोशल मीडियायां हिन्दूधर्मस्य समर्थनं कुर्वन्तः पोस्ट् स्थापयति एव। अद्यतने सः नुपुरशर्मा इत्यस्य समर्थने अपि पोस्ट् कृतवान्, यस्य कारणात् तस्याः भ्रातुः उपरि आक्रमणं कृतम् अस्ति तथा च आरोपिणा बैग, धनं, मोबाईलं च अपहृतं अस्ति। पीड़ितायाः शिकायतया आधारेण पुलिसेन प्रकरणं पञ्जीकृत्य अभियुक्तानां अन्वेषणं आरब्धम् अस्ति।