बाराबंकी। उत्तरप्रदेशस्य बाराबङ्की-नगरस्य हैदरगढ-क्षेत्रे सोमवासरे प्रातःकाले पूर्वाञ्चल-एक्सप्रेस्-मार्गे निरुद्धा एकं डबल-डेकर-बस्-इत्येतत् सोमवासरे प्रातःकाले अन्येन वेगेन गच्छन्ती बसयानेन आहतम्। अस्मिन् दुर्घटने न्यूनातिन्यूनं अष्टयात्रिकाणां मृत्युः अभवत्, यदा तु प्रायः २० यात्रिकाः गम्भीररूपेण घातिताः अभवन् ये लखनऊनगरस्य आघातकेन्द्रे प्रवेशिताः आसन्। केषाञ्चन क्षतिग्रस्तानां स्थितिः गम्भीरा एव अस्ति ।
मुख्यमंत्री योगी आदित्यनाथस्य घटनायाम् शोकं प्रकटयित्वा क्षतिग्रस्तानां सम्यक् चिकित्सायाः व्यवस्थां कर्तुं निर्देशितवान्। सः ट्वीट् कृतवान् यत्, “पूर्वांचल-द्रुतमार्गे एकस्मिन् मार्ग-दुर्घटने प्राणानां क्षतिः अत्यन्तं दुःखदः अस्ति । संबंधे अधिकारिभ्यः राहत एवं बचाव कार्य शीघ्रं शल्यक्रियायाः, आहतानां सम्यक् चिकित्सायाः च निर्देशाः दत्ताः सन्ति । प्रभु श्रीराम: गतात्मानेभ्यः शान्तिं च क्षतम् शीघ्र स्वस्थता लाभं प्रदास्यन्ति।”
— Barabanki Police (@Barabankipolice) July 25, 2022
बिहारस्य दरभङ्गातः दिल्लीनगरं गच्छन्ती द्विस्तरीयबसः पूर्वाञ्चलद्रुतमार्गे मार्गस्य पार्श्वे निरुद्धा अन्यया बसयानेन सह टकरावन्ती इति पुलिससूत्रैः उक्तम्। अस्मिन् दुर्घटने बसयाने उपविष्टाः यात्रिकाः क्षतिग्रस्ताः अभवन् । पुलिसेन घातितानां यात्रिकाणां प्राथमिकस्वास्थ्यकेन्द्रे प्रवेशः कृतः यत्र वैद्याः अष्टजनाः मृताः आनीताः इति घोषितवन्तः। घातितेषु बिहारस्य सीतामढी-मुजफ्फरनगरयोः १२ अधिकाः यात्रिकाः सन्ति, येषु बहवः गम्भीरस्थितौ सन्ति। बसयानं आहतस्य बसयानस्य चालकः संचालकः च पलायितवान्। मृतानां संख्या वर्धयितुं शक्नोति।
अपडेट: पूर्वांचल एक्सप्रेस वे पर बाराबंकी में भीषण सड़क हादसा, 8 यात्रियों की मौत, 20से अधिक लोग घायल। pic.twitter.com/pcCVvvZfoJ
— Hindusthan Samachar News Agency (@hsnews1948) July 25, 2022
दुर्घटनानन्तरं स्थानीयजनाः बसयाने फसितानां यात्रिकाणां निष्कासनस्य कार्यं प्रारब्धवन्तः, एतस्मिन् समये पुलिसैः स्थलं प्राप्य एम्बुलेन्सस्य साहाय्येन घातितान् चिकित्सालयं नीतम्। अस्य दुर्घटनानन्तरं पूर्वाञ्चल-द्रुतमार्गस्य एकस्मिन् लेने जामः अभवत् । क्रेन-साहाय्येन दुर्घटनाग्रस्तानि बसयानानि पृथक् कृत्वा यातायातस्य सुचारुता कृता अस्ति। सः अवदत् यत् मृतानां परिचयार्थं प्रयत्नाः क्रियन्ते।
Barabanki Accident: पूर्वांचल एक्सप्रेस-वे पर बड़ा सड़क हादसा, दो डबल-डेकर बस टकराईं, 8 की मौत, दर्जनों घायल#barabanki @Barabankipolice
More Updates: https://t.co/YzXGNIsSGL
Read More: 👇https://t.co/d2xdSRUR6I
— Zee Uttar Pradesh Uttarakhand (@ZEEUPUK) July 25, 2022