भारते 5जी दूरसंचारस्पेक्ट्रमस्य प्रथमदिवसस्य ऑनलाइननिलामः मंगलवासरे समाप्तः अस्ति यत्र कुलचतुर्णां बोलीप्रक्रियायाः समाप्तिः अभवत्, अधुना बुधवासरे पञ्चमचक्रस्य नीलामी भविष्यति। अद्य रिलायंस जियो, भारती एयरटेल, वोडाफोन आइडिया एवं अदानी नीलाम्यां आँकडाजालं सम्मिलितम् अस्ति।
नीलाम्यां 4.3 लक्षकोटिरूप्यकाणां कुलम् 72 गीगाहर्ट्ज स्पेक्ट्रमम् अस्य खण्डस्य उपरि स्थापितं अस्ति। अस्य वैधता २० वर्षाणि भविष्यति। नीलामी विविधनिम्न आवृत्तिपट्टिका, मध्यम एवं उच्च आवृत्ति पट्टिका रेडियो तरङ्गानाम् कृते भवति। अस्मिन् या कम्पनी सफला भविष्यति सा 5G सेवां दातुं शक्नोति।
आधिकारिकतया कथ्यते यत् यदि भारते 5G सेवा आरभ्यते तर्हि विद्यमानस्य 4G सेवायाः अपेक्षया प्रायः 10 गुणाधिकवेगेन अन्तर्जालसेवा प्रदास्यति। भवद्भ्यः वदामः यत् पूर्वं 5G स्पेक्ट्रम नीलाम्यां भागं ग्रहीतुं रिलायन्स जियो, भारती एयरटेल्, वोडाफोन् आइडिया, अदानी डाटा नेटवर्क्स् च बृहत् धनं निक्षिप्तवन्तः आसन्। रिलायन्स् इत्यस्य अभिप्रायः अस्मात् तथ्यात् ज्ञायते यत् तस्य गम्भीरधनं भारती एयरटेल् इत्यस्य २.५ गुणं, वोडाफोन् आइडिया इत्यस्मात् ६.३ गुणाधिकं च अस्ति । एतत् अदानी इत्यस्य निक्षेपात् १४० गुणाधिकम् अस्ति ।
अत्र कम्पनीयाः एतावता निक्षिप्तं धनम् अस्ति
दूरसंचारविभागस्य जालपुटे प्रकाशितम् पूर्व-योग्यः बोलीदाताओं की सूची अनुसारे वोडाफोन आइडिया इत्यनेन २२०० कोटिरूप्यकाणि प्राप्तानि। भारती एयरटेल् इत्यनेन ५५०० कोटिरूप्यकाणि, अदानी डाटा नेटवर्क्स् इत्यनेन १०० कोटिरूप्यकाणि, रिलायन्स् जियो इत्यनेन १४००० कोटिरूप्यकाणि निक्षेपितानि।
१४,००० कोटिरूप्यकाणां ईएमडी सह नीलामार्थं जियो इत्यस्मै आवंटिताः पात्रताबिन्दवः १,५९,८३० सन्ति, यत् चतुर्णां बोलीदातृणां सूचीयां सर्वोच्चम् अस्ति । एयरटेल् इत्यस्य पात्रताबिन्दवः ६६,३३०, वोडाफोन् आइडिया इत्यस्य २९,३७० अंकाः सन्ति । अदानी इत्यनेन १६५० अंकाः प्राप्ताः ।
वस्तुतः स्पेक्ट्रमवायुतरङ्गाः विद्युत्चुम्बकीयस्पेक्ट्रमस्य अन्तः रेडियो आवृत्तयः सन्ति ये दूरसञ्चारसहितानाम् अनेकसेवानां कृते सूचनां ताररहितरूपेण वहितुं शक्नुवन्ति एतानि वायुतरङ्गानाम् प्रबन्धनं, आवंटनं च सर्वकारः करोति । वर्णक्रमं न्यूनावृत्तितः उच्चावृत्तिपर्यन्तं पट्टिकासु विभक्तुं शक्यते । उच्च-आवृत्ति-तरङ्गाः अधिकानि दत्तांशं वहन्ति, न्यून-आवृत्ति-तरङ्गानाम् अपेक्षया द्रुततराः च भवन्ति, परन्तु ते सहजतया अवरुद्धाः वा बाधिताः वा भवितुम् अर्हन्ति । निम्न-आवृत्ति-तरङ्गाः व्यापकं कवरेजं दातुं शक्नुवन्ति ।
नीलामी विभिन्नेषु निम्न आवृत्तिपट्टिकासु (६०० मेगाहर्ट्ज, ७०० मेगाहर्ट्ज, ८०० मेगाहर्ट्ज, ९०० मेगाहर्ट्ज, १८०० मेगाहर्ट्ज, २१०० मेगाहर्ट्ज, २३०० मेगाहर्ट्ज, २५०० मेगाहर्ट्ज), मध्यम (३३०० मेगाहर्ट्ज) तथा उच्च आवृत्तिपट्टिकासु (२६ गीगाहर्ट्ज) रेडियो तरङ्गानाम् कृते कृता आसीत् । गमिष्यति एते बैण्ड्-समूहाः संचालकानाम् जाल-कवरेजं सुदृढां कर्तुं साहाय्यं करिष्यन्ति । १० पट्टिकासु ६०० मेगाहर्ट्ज, ७०० मेगाहर्ट्ज, ३.३ गीगाहर्ट्ज, २६ गीगाहर्ट्ज च पट्टिकाः कदापि आवंटिताः न सन्ति ।