लण्डन् । ब्रिटेनदेशे प्रधानमन्त्रिपदस्य दौडं प्रति अधुना द्वौ जनाः सम्मुखीभवतः। एतयोः मध्ये एकः ऋषिः सुनकः, लिज् ट्रस् च शीघ्रमेव ब्रिटेनस्य प्रधानमन्त्रित्वेन निर्वाचितः भविष्यति। एतादृशे परिस्थितौ उभौ स्वपक्षतः जनसामान्यं वक्तुं प्रयतन्ते यत् सः किमर्थं ब्रिटेनस्य प्रधानमन्त्री निर्वाचितः भवेत्। अत्र लाइव-चर्चा-काले ऋषि-सुनक्-महोदयेन अद्यैव स्वस्य भावि-नीतीनां खाचित्रं जनसामान्यं प्रति प्रस्तुतम् अस्ति । चीनदेशं ब्रिटेनदेशस्य कृते सर्वाधिकं संकट: इति वर्णयन् पूर्ववित्तमन्त्री सुनकः प्रतिज्ञातवान् यत् यदि सः प्रधानमन्त्री भवति तर्हि प्रथमदिनात् आरभ्य चीनदेशस्य विषये कठोरं स्थापनं करिष्यति इति।
#RishiSunak, the leading candidate to replace #BorisJohnson as PM and the leader of the Conservative party, has refuted rival #LizTruss’ accusations of being too “soft” on #China. See what he said:https://t.co/78Grik7c1O#Sunak #Truss #SunakTruss #SunakvTruss #LizTruss
— Statecraft (@statecraftdaily) July 26, 2022
ऋषिः सुनकः वदति यत् चीनदेशः ब्रिटेनसहितस्य समग्रविश्वस्य कृते महती खतरा अस्ति। चीनदेशं प्रति कठोरपदं स्वीकृत्य सुनकः अवदत् यत् यदि सः प्रधानमन्त्री भवति तर्हि चीनदेशस्य साम्यवादीपक्षेण सह सम्बद्धानि सर्वाणि संस्थानि बन्दं करिष्यति, ये ब्रिटेनदेशे मण्डारिनभाषां पाठयन्ति। सुनकः लिज् ट्रस् चीनदेशस्य साहाय्यं कृतवती इति आरोपं कृतवान् ।
ऋषिसुनक् उक्तवान् यत् लिज् ट्रस् इत्यनेन चीनदेशस्य ब्रिटिशविश्वविद्यालयेषु प्रवेशः सुलभः अभवत्। अहं ब्रिटेनदेशे चीनसर्वकारेण वित्तपोषितानि कन्फ्यूशियससंस्थानि प्रतिबन्धयिष्यामि। रणनीतिकरूपेण संवेदनशीलप्रौद्योगिकीसंस्थानां सहितं प्रमुखब्रिटिशसम्पत्त्याः चीनदेशस्य अधिग्रहणं न्यूनीकर्तुं उपायानां समीक्षां अपि करिष्यामि। चीनदेशः, चीनदेशीयः साम्यवादीदलः च ब्रिटेनदेशस्य कृते सर्वाधिकं खतरा वर्तते ।
China is not only a threat to US, UK, & India… It is a big threat to the world…whatever Rishi Sunak has said is 1000% correct.
China 'largest threat' to Britain; has targeted India: Rishi Sunak
UK Prime Minist…https://t.co/W47zr5QNrW https://t.co/ZGwBFz2DQ7
— rameshkotnana (@rameshkotnana1) July 26, 2022
ट्रस् इत्यस्य निर्वाचनप्रचारप्रवक्ता उक्तवान् यत् तस्य नेता चीनविषये ब्रिटेनस्य स्थितिं सुदृढां कर्तुं कार्यं कृतवान्। यदा सा प्रधानमन्त्रिणी भविष्यति तदा एव एतत् निरन्तरं भविष्यति। ज्ञातव्यं यत् अस्मात् एकदिनपूर्वं ऋषिः सुनकः उक्तवान् आसीत् यत् यदि सः प्रधानमन्त्री भवति तर्हि ब्रिटेनदेशात् घुसपैठिनः अपराधिनः च पुनः ग्रहीतुं नकारयन्तः देशेभ्यः आर्थिकसाहाय्यं स्थगयिष्यति इति। सः अवदत् यत् ब्रिटेनदेशे अवैधप्रवेशकानां संख्या नियन्त्रिता भविष्यति।
UK politicians’ tough remarks on China will not solve its own problems and will only lead it further in the wrong direction, a spokesperson for the Chinese Embassy in the UK said on Mon, referring to irresponsible remarks made by the Conservative leadership candidate Rishi Sunak. pic.twitter.com/8Y8mWhaXvS
— Global Times (@globaltimesnews) July 26, 2022