
भुवनेश्वरः। एम्स भुवनेश्वर: पश्चिमबंगालस्य मन्त्री पार्थचटर्जी मुक्तः अभवत्।अधुना कलकत्ता उच्चन्यायालयेन दत्तनिर्देशानुसारं प्रवर्तननिदेशालयः (ईडी) अद्य कोलकातानगरस्य सीजीओ परिसरं प्रति नेत्वा भ्रष्टाचारसम्बद्धानि महत्त्वपूर्णानि सूचनानि गृह्णीयात्।
महत्त्वपूर्णतया न्यायालयेन ईडी अगस्तमासस्य ३ दिनाङ्कपर्यन्तं निरोधस्य आदेशः दत्तः अस्ति। विशेषतः पार्थ चटर्जी च सहकर्मी अर्पिता मुखर्जी सः ३ अगस्तपर्यन्तं प्रवर्तननिदेशालयस्य (ईडी) निग्रहे एव तिष्ठति। प्रवर्तननिदेशालयेन शनिवासरे पश्चिमबङ्गदेशे कथितस्य विद्यालयसेवाआयोगस्य (एसएससी) घोटाले विषये पार्थं गृहीतम्। ईडी इत्यनेन पार्थचटर्जी इत्यस्य गृहीतस्य अनन्तरं तस्य अनेकाः असमानुपातिकाः सम्पत्तिः उत्खनिताः, यत्र पश्चिमबङ्गस्य डायमण्ड्-नगरे त्रीणि फ्लैट्-गृहाणि अपि सन्ति ।
पश्चिम बंगाल : ओडिशा से कोलकाता लाए गए शिक्षक नियुक्ति भ्रष्टाचार मामले में गिरफ्तार मंत्री पार्थ चटर्जी। उन्हें ईडी के अधिकारी अपने साथ सीधे सीजीओ कंपलेक्स स्थित क्षेत्रीय मुख्यालय ले गए हैं जहां मामले में गिरफ्तार उनकी सहयोगी अर्पिता मुखर्जी के आमने-सामने बैठाकर पूछताछ होगी। https://t.co/lCTIzJkekb
— Hindusthan Samachar News Agency (@hsnews1948) July 26, 2022
ईडी इत्यनेन पार्थचटर्जी इत्यस्य गृहीतस्य अनन्तरं तस्य अनेकाः असमानुपातिकाः सम्पत्तिः उत्खनिताः, यत्र पश्चिमबङ्गस्य डायमण्ड्-नगरे त्रीणि फ्लैट्-गृहाणि अपि सन्ति । पार्थचटर्जी इत्यस्य गृहीतस्य अनन्तरं पूर्वशिक्षामन्त्रिणः निकटसहायिका अर्पिता मुखर्जी इत्यस्याः कोलकातावासात् २१ कोटिरूप्यकाणां नगदं, एककोटिरूप्यकाणां मूल्यस्य आभूषणं च बरामदं कृतम् अस्ति।
कथ्यते यत् पार्थचटर्जी, यः सम्प्रति उद्योगव्यापारमन्त्री अस्ति, सः स्वसहकारिभिः सह राज्यस्य शिक्षामन्त्री आसीत्, तदा एव एतत् घोटालाम् अकरोत्, तस्य काले पश्चिमबङ्गविद्यालयसेवाआयोगेन सर्वकारे सहायकविद्यालयेषु च कथितानि अवैधनियुक्तयः आसन् ।