नवदेहली। भारतेन चीनविरुद्धे सीमायां प्रमुखतया सज्जताः आरब्धाः। प्रतिवेदनानुसारं भारतेन लद्दाख-नगरे चीन-देशस्य सीमायां राफेल्-युद्धविमानानि नियोजितानि सन्ति । वास्तविकनियन्त्रणरेखायां (LAC) राफेल् विमानस्य नियोजनेन अधुना चीनदेशस्य प्रत्येकं क्रियाकलापस्य निरन्तरं निरीक्षणं कर्तुं शक्यते। चीनदेशस्य उत्तेजनानन्तरं भारतेन एतत् पदं कृतम्, यत्र चीनदेशस्य युद्धविमानानि प्रतिदिनं एलएसी-समीपे परिभ्रमन्ति। चीनदेशः एतेन माध्यमेन भारतं प्रेरयितुं प्रयतते।
चीनस्य एषा क्रिया विगतत्रि-चतुर्णां सप्ताहान् यावत् प्रचलति इति कथितम्, यस्य माध्यमेन सः भारतीयसेनायाः सज्जतायाः वृत्तान्तं ग्रहीतुं प्रयतते। वयं सूचयामः यत् गतसप्ताहे द्वयोः देशयोः मध्ये सैन्यवार्तायाः १६तमः दौरः अभवत्, परन्तु अस्मिन् काले पूर्वी लद्दाख-नगरे सीमाविवादसम्बद्धानां अवशिष्टानां विषयाणां समाधानार्थं सम्झौता न भवितुं शक्नोति स्म, परन्तु एतेषां विषयाणां शीघ्रतमं परस्परं स्वीकार्यं समाधानं ज्ञातुं द्वयोः देशयोः मध्ये संवादं निरन्तरं कर्तुं सहमतिः अभवत्।
भारत-चीन-सेनाभिः निर्गतस्य संयुक्त-वक्तव्यस्य अनुसारं पुनः पुष्टिः कृता अस्ति यत् लम्बित-विषयाणां समाधानेन क्षेत्रे एलएसी-सङ्गमे शान्ति-व्यवस्थायाः पुनर्स्थापने सहायकं भविष्यति तथा च द्वयोः देशयोः मध्ये द्विपक्षीय-सम्बन्धेषु प्रगतिः भविष्यति । आधिकारिकसूत्राणां अनुसारं सैन्यवार्तायां भारतेन चीनदेशः पूर्वी लद्दाखस्य अवशिष्टेभ्यः सर्वेभ्यः स्थगितस्थानेभ्यः शीघ्रमेव सैनिकाः निवृत्तुं आह तथा च २०२० तमस्य वर्षस्य एप्रिलमासे सैन्यविरोधस्य आरम्भात् पूर्वं यथास्थितेः पुनर्स्थापनं अपि याचितम्।
संयुक्तवक्तव्ये उक्तं यत् पूर्वी लद्दाखस्य स्थलसीमायां सुरक्षां स्थिरतां च स्थापयितुं तथा च “निकटसम्पर्कं” स्थापयितुं सैन्य-कूटनीतिक-माध्यमेन संवादं निरन्तरं कर्तुं च पक्षद्वयं सहमतम् अस्ति। महत्त्वपूर्णं यत् पूर्वलद्दाखस्य वास्तविकनियन्त्रणरेखायां द्वयोः देशयोः ५० तः ६० सहस्राणि सैनिकाः नियोजिताः सन्ति ।