
नवदेहली। श्रीलङ्कादेशस्य आर्थिकसंकटात् उत्पद्यमानानि भयानकपरिस्थितयः समग्रः विश्वः पश्यति, परन्तु अधुना यूरोपीयदेशैः सह अमेरिका-चीन-आदिषु देशेषु मन्दतायाः सम्भावना वर्तते । विश्वस्य अर्थशास्त्रज्ञानाम् मध्ये ब्लूमबर्ग् इत्यनेन सर्वेक्षणस्य अनन्तरं, बृहत् देशेषु मन्दतायाः सम्भावना अस्ति, भारते एतादृशस्य त्रासस्य संकट: न प्राप्ता।
सर्वेक्षणस्य अनुसारं अर्थशास्त्रज्ञाः मन्यन्ते यत् विश्वस्य केन्द्रीयबैङ्काः महङ्गानि नियन्त्रयितुं व्याजदराणि वर्धयन्ति। अमेरिका, यूके इत्यादीनां देशानाम् इव न्यूजीलैण्ड्, ताइवान, आस्ट्रेलिया, फिलिपिन्स् इत्यादीनां केन्द्रीयबैङ्काः वर्धमानमहङ्गानि नियन्त्रयितुं व्याजदराणि वर्धयन्ति अनेन मन्दतायाः जोखिमः वर्धितः अस्ति । अस्मिन् युगे यूरोप-अमेरिका-देशयोः विपण्ये एव बृहत्तमः संकटः अस्ति । यूरोपीयदेशेषु मन्दतायाः सम्भावना ५५ प्रतिशतं दत्ता, अमेरिकादेशे तु मन्दतायाः सम्भावना ४० प्रतिशतं इति अनुमानितम् ।
Recession probabilities of major economies according to Bloomberg Survey.
Italy- 65%
France – 50%
Germany-45%
UK-45%
US -40%
Japan -25%
China -20%
Australia -20%India – 0%
When most of the major economies facing serious threat of recession,India is surviving this onslaught. pic.twitter.com/EDF1mCyAsD
— Y. Satya Kumar (@satyakumar_y) July 26, 2022
एशिया-देशानां अर्थव्यवस्था यूरोप-अमेरिका-देशयोः अपेक्षया अधिकं लचीलाः दृश्यन्ते इति अर्थशास्त्रज्ञाः मन्यन्ते । एतादृशे परिस्थितौ एशियादेशानां मन्दगत्या पतनस्य सम्भावना २० तः २५ प्रतिशतं यावत् अनुमानितम् अस्ति । अस्मिन् अपि उक्तं यत् भारतस्य पुरतः मन्दतायाः संकटः नास्ति।
चीनदेशः अपि मन्दतायाः त्रासस्य सम्मुखीभवति, परन्तु २० प्रतिशतं आशङ्कायाः कारणात् अमेरिकादेशस्य यूरोपीयदेशानां च अपेक्षया एतत् जोखिमं बहु न्यूनम् अस्ति । अस्मिन् संकटेन श्रीलङ्कादेशः सर्वाधिकं प्रभावितः भविष्यति इति सर्वेक्षणेन दावितम् अस्ति। वर्षस्य अन्ते अथवा आगामिवर्षे श्रीलङ्कादेशस्य गहनमन्दतायाः ८५ प्रतिशतं सम्भावना वर्तते।
Good news India’s recessionary probability is lowest among major Asian and Asia Pacific economies. Acche din😊Source: Bloomberg survey. Blind haters wouldn't be positive anyways pic.twitter.com/UOY8pYd23L pic.twitter.com/VDFrhNhmcm
— JB (@brijeshgjoshi) July 26, 2022