भोपाल:। मध्यप्रदेशस्य रायसेन्-नगरे अभियांत्रिकी-छात्रस्य मृत्योः सस्पेन्सः अद्यापि वर्तते, परन्तु पितुः दूरभाषे प्राप्तः सन्देशः सर्वान् आश्चर्यचकितः अभवत् । रेलमार्गे शवस्य प्राप्तेः अनन्तरं पुलिस आत्महत्या इति अन्वेषणं कुर्वन् आसीत् । अत्र घटनायाः पूर्वमेव मृतस्य पितुः दूरभाषे यः सन्देशः आगतः सः सर्वान् आश्चर्यचकितः अभवत् । मृतस्य पिता उमाशंकर राठौड़ इति सन्देशः आगतः, ‘राठौरसाहब भवतः पुत्रः अतीव बहादरः आसीत्… गुस्ताख-ए-नबी इत्यस्य एकमात्रं दण्डः, सर तन से जुटा।’ अस्य सन्देशस्य प्रकाशनानन्तरं पुलिसैः प्रत्येकं कोणात् प्रकरणस्य अन्वेषणं आरब्धम् अस्ति।
मृतः निशङ्क राठौरः भोपालनगरस्य अभियांत्रिकी महाविद्यालये पञ्चमसत्रस्य छात्रः आसीत् । भोपाल-सिवनी-मालवा-योः मध्ये स्थितस्य रायसेन्-मण्डलस्य बडखेडा-रेलस्थानकस्य समीपे रविवासरे तस्य शवः प्राप्तः। घटनायाः किञ्चित्कालपूर्वं निशङ्कस्य पितुः दूरभाषे एकः सन्देशः आगतः, ‘राठौरसाहब भवतः पुत्रः अतीव वीरः आसीत्… गुस्ताख-ए-नबी इत्यस्य एकमात्रं दण्डः, सर तन से जुता।’ अपि च लिखितम् अस्ति, ‘सर्वहिन्दू-कायरेभ्यः।कथयतु।’ एषः न अग्रे प्रेषितः सन्देशः, अपितु टङ्कणद्वारा प्रेषितः।
उल्लेखनीयम् यत् पूर्वं पुलिसैः एतस्य घटनायाः आत्महत्यारूपेण व्यवहारः कृतः, मृतस्य पिता तु स्वपुत्रः आत्महत्यां कर्तुं न शक्नोति इति वदन् एव आसीत् । सः हतः अस्ति। अधुना सन्देशं प्राप्य पुलिसैः प्रत्येकं कोणात् विषयस्य अन्वेषणं क्रियते।