
नवदेहली। नेशनल् हेराल्ड् इत्यनेन सह सम्बद्धे धनशोधनप्रकरणे सोनियागान्धी इत्यस्य विरुद्धं प्रवर्तननिदेशालयस्य (ईडी) कार्यवाहीविरुद्धं विरोधं कर्तुं काङ्ग्रेसनेतारः, सांसदाः, समर्थकाः च मंगलवासरे पुनः मार्गं प्रति आगतवन्तः। राहुल: अतिरिक्त काँग्रेस नेता मल्लिकार्जुन खर्गे, केसी वेणुगोपाल, शक्तिसिंह गोहिल सहिताय अनेक सांसदा: निरोधिता:। दिल्लीपुलिसः निरुद्धं राहुलगान्धीं न्यूपुलिसलाइन् किङ्ग्स्वेशिबिरं नीतवान्। वरिष्ठपुलिसपदाधिकारिणां मते राहुलसहिताः निरुद्धाः नेतारः तत्र एव स्थापिताः भविष्यन्ति।
अपरपक्षे राजघाटे अपि काङ्ग्रेसनेतृभ्यः विरोधं कर्तुं न अनुमन्यते स्म । प्रदर्शनं पश्यन् राजघाट समीप परितः धारा १४४ स्थापिता अस्ति। एतदतिरिक्तं काङ्ग्रेस-मुख्यालये सुरक्षाबलानाम् अत्यन्तं रक्षणं भवति । तस्य प्रभावः समीपस्थक्षेत्राणि कनाट् प्लेस्, आईटीओ, तिलकमार्गः, दिल्लीगेट्, पहाड़गञ्जतः करोलबागपर्यन्तं सन्ति । एतेषु क्षेत्रेषु जनाः विभिन्नस्थानेषु जामस्य सामनां कुर्वन्ति।
हिरासत में लिए जाने के बाद राहुल गांधी ने किया ट्वीट, लिखा – तानाशाही देखिए, शांतिपूर्ण प्रदर्शन नहीं कर सकते, महंगाई और बेरोज़गारी पर चर्चा नहीं कर सकते। पुलिस और एजेंसियों का दुरूपयोग करके, हमें गिरफ़्तार करके भी, कभी चुप नहीं करा पाओगे। सत्य' ही इस तानाशाही का अंत करेगा। https://t.co/8ElAI7oiJl pic.twitter.com/HiJ4lHmpZf
— Hindusthan Samachar News Agency (@hsnews1948) July 26, 2022
वस्तुतः राहुलगान्धी राष्ट्रपतिं मिलित्वा ज्ञापनपत्रं दातुम् इच्छति स्म किन्तु विजयचौकात् परं गन्तुं तस्य अनुमतिः नासीत् । एतत्सर्वं कृत्वा राहुलगान्धी निग्रहे गृहीतः । तस्मिन् एव काले दलस्य बृहत्नेतारः संसदसङ्कुलात् विजयचौकपर्यन्तं मार्गयात्राम् अकुर्वन् । अस्मिन् काले बहवः काङ्ग्रेस-सांसदाः निरुद्धाः आसन् ।
निग्रहे गृहीतस्य अनन्तरं राहुलगान्धी उक्तवान् यत् एते काङ्ग्रेससांसदाः विजयचौकम् आगताः। सः बेरोजगारीतः महङ्गानि यावत् इत्यादिषु अन्येषु बह्वीषु विषयेषु वार्तालापं कर्तुम् इच्छति स्म, परन्तु पुलिसैः तम् अत्र उपविष्टुं न अनुमन्यते। अपरं तु संसदस्य अन्तः चर्चायाः अनुमतिः नास्ति अत्र च पुलिस अस्मान् गृह्णाति।
2/2
उग्र हुआ कांग्रेस का प्रदर्शन, केरल के कुन्नूर में कांग्रेस के युवा कार्यकर्ताओं ने रोक दी ट्रेन, शीशे पर चिपकाया कांग्रेस का झंडा। पुलिस बल मौके पर पहुंचा। pic.twitter.com/bVzcaN7qvt— Hindusthan Samachar News Agency (@hsnews1948) July 26, 2022
अहं भवन्तं वदामि, काङ्ग्रेसनेता तथा एलओपी मल्लिकार्जुन खर्गे उक्तवान् यत्, वयं पुलिसस्य निर्देशेन विरोधं कुर्मः। एतत् सर्वं पीएम मोदी-अमितशाहयोः विपक्षस्य पूर्णतया नाशं कृत्वा अस्माकं स्वरं दमनार्थं षड्यंत्रम् अस्ति। न भयं भविष्यामः, अस्माकं युद्धं निरन्तरं भविष्यति।
Congress MP @RahulGandhi was detained by the #Delhi Police when the party workers was staging a protest, as interim Congress president Sonia Gandhi appeared before the @dir_ed office today for the second round of questioning in the National Herald case. pic.twitter.com/Y1vRllCfpR
— Darshan Devaiah B P (@DarshanDevaiahB) July 26, 2022