नवदेहली। राष्ट्रमण्डलक्रीडा २०२२ बर्मिन्घम्-नगरे भविष्यति । एतस्मात् पूर्वमेव भारतस्य आशासु विघ्नं जातम्। टोक्यो ओलम्पिक-क्रीडायां भारतस्य कृते स्वर्णपदकं प्राप्तवान्, अधुना एव विश्व-एथलेटिक्स-चैम्पियनशिप-क्रीडायां रजत-पदकं प्राप्तवान् च भाला-प्रक्षेपकः नीरज-चोपड़ा राष्ट्रमण्डल-क्रीडायां न भवति सः चोटकारणात् प्रतियोगितायाः बहिः कृतः अस्ति ।
कॉमनवेल्थ गेम्स से चोट के कारण बाहर हुए गोल्डन बॉय नीरज चोपड़ा।@Neeraj_chopra1 pic.twitter.com/Nx2A1ucN9v
— Hindusthan Samachar News Agency (@hsnews1948) July 26, 2022
डीडी न्यूज इत्यस्य अनुसारं भारतीय ओलम्पिकसङ्घस्य अधिकारी राजीव मेहता इत्यनेन उक्तं यत् नीरजः घातितः अस्ति। अस्य कारणात् ते २०२२ तमस्य वर्षस्य राष्ट्रमण्डलक्रीडायां भागं ग्रहीतुं न शक्ष्यन्ति । विश्व एथलेटिक्स चैम्पियनशिप अनन्तरम् नीरजस्य एमआरआई स्कैन् कृतम्। अस्मिन् कटिघातः (ग्रोइन इंजरी) विषयः सम्मुखे आगतः अतः नीरजः प्रायः एकमासं यावत् विश्रामं कर्तुं सल्लाहं दत्तवान् अस्ति।
अस्य कारणात् सः २०२२ तमस्य वर्षस्य राष्ट्रमण्डलक्रीडायाः बहिः अस्ति । राष्ट्रमण्डलक्रीडायां नीरजस्य मेलनं अगस्तमासस्य ५ दिनाङ्के भविष्यति स्म । परन्तु नीरजस्य निर्गमनस्य कारणेन भारते विघ्नं प्राप्तम् अस्ति।
🚨 𝗕𝗥𝗘𝗔𝗞𝗜𝗡𝗚 𝗡𝗘𝗪𝗦 🚨
Huge blow to the India 🇮🇳 as #NeerajChopra pulls his name out of the upcoming #CWG2022 🏅
The #JavelinThrow athlete felt discomfort in his groin area during #WCHOregon22, and after undergoing MRI scans has been advised to rest 🙏#B2022 🏟️ pic.twitter.com/2Rv1qthxZR
— Khel Now (@KhelNow) July 26, 2022
Neeraj Chopra Drops Out Of Commonwealth Games Due To Injury, Just 2 Days Before Event | Commonwealth Games News https://t.co/J8Ch49KJOu
— Doonited.India (@Dooniteddotin) July 26, 2022