
एषा सतह-वायु-क्षेपणास्त्र-प्रणाली भारतस्य क्षमताम् वर्धयिष्यति, वायुसेना शत्रु-युद्ध-विमानानि, क्षेपणास्त्राणि, ड्रोन्-इत्यादीनि दीर्घदूरे विनाशं कर्तुं समर्था भविष्यति । रूसस्य मिसाइल डिफेन्स सिस्टम् एस-४०० इत्यस्य नूतनं स्क्वाड्रनं आगामिषु मासद्वये त्रयेषु च चीनदेशेन सह उत्तरसीमायां नियोजितं भविष्यति।
एषा सतह-वायु-क्षेपण-प्रणाली भारतस्य क्षमताम् वर्धयिष्यति। भारतीयवायुसेना शत्रु-युद्धविमानानि, क्षेपणास्त्राणि, ड्रोन्-इत्यादीनि च दीर्घदूरे ज्ञात्वा नाशं कर्तुं समर्था भविष्यति । दिसम्बरमासे रूसदेशात् प्राप्ता प्रथमा क्षेपणास्त्ररक्षाप्रणाली पञ्जाबक्षेत्रे नियोजिता अस्ति।
चीन सीमा पर भी रूसी मिसाइल डिफेन्स सिस्टम एस-400 तैनात करेगा भारत। सतह से हवा में मार करने वाली इस मिसाइल प्रणाली से भारत की क्षमता को बढ़ावा मिलेगा। वायु सेना लंबी दूरी पर दुश्मन के लड़ाकू विमानों, मिसाइलों और ड्रोन को नष्ट कर सकेगी।@IAF_MCC pic.twitter.com/wKZxanfrDh
— Hindusthan Samachar News Agency (@hsnews1948) July 25, 2022
भारते २०२१ तमस्य वर्षस्य डिसेम्बरमासे रूसदेशस्य राष्ट्रपतिव्लादिमीर्पुतिनस्य भ्रमणकाले एस-४०० इत्यस्य प्रथमं मालवाहनं प्राप्तम्, यत् पञ्जाबक्षेत्रे नियोजितम् अस्ति इतः एषा वायुरक्षाव्यवस्था पाकिस्तान-चीन-देशयोः धमकीभिः सह निबद्धुं शक्नोति । इदानीं फेब्रुवरीमासे युक्रेनदेशेन सह युद्धस्य आरम्भानन्तरं वायुरक्षाप्रणाल्याः एस-४०० इत्यस्य आपूर्तिः संकटे आसीत्, परन्तु रूसस्य रक्षामन्त्रालयेन भारतस्य रूसस्य च मध्ये सम्बन्धः पूर्वमेव सुष्ठु अस्ति इति आश्वासनं दत्तम्। तदनन्तरं युक्रेन-देशेन सह युद्धस्य मध्यं एप्रिल-मासे रूस-देशः भारताय द्वितीयं मालम् आपूर्तिं कृतवान् अस्ति । आगामिषु मासद्वये त्रये च चीनदेशेन सह उत्तरसीमायाः समीपे एतत् नियोजितं भविष्यति।
प्रति उड्डयनम् अष्टौ प्रक्षेपकाः
एषा सतह-वायु-क्षेपण-प्रणाली भारतस्य क्षमताम् वर्धयिष्यति । भारतीयवायुसेना शत्रु-युद्धविमानानि, क्षेपणास्त्राणि, ड्रोन्-इत्यादीनि च दीर्घदूरे ज्ञात्वा नाशं कर्तुं समर्था भविष्यति । भारतीयवायुसेना २०२३ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं एस-४०० ‘ट्रायम्फ्’-क्षेपणास्त्रस्य कुलम् पञ्च रेजिमेण्ट् (विमानयानानि) प्राप्नुयात् ।
एतस्याः रूसी-क्षेपण-रक्षा-प्रणाल्याः भारतस्य रक्षा-बेडेषु सम्मिलितुं समग्रं विश्वं भयम् अस्ति । प्रत्येकं विमानयाने अष्टौ प्रक्षेपकाः, प्रत्येकं प्रक्षेपके द्वौ क्षेपणास्त्रौ भवतः । चीन-पाकिस्तान-देशयोः खतराम् अवलोक्य भारतस्य रूस-देशे निर्मितस्य एतस्याः शक्तिशालिनः वायु-रक्षा-प्रणाल्याः एस-४००-इत्यस्य महती आवश्यकता आसीत् ।
India will give a befitting reply to China’s fighter jet, will deploy second S-400 air defense system on the border https://t.co/gU30WUtEPU
— Blaze Trends (@theblazetrends) July 25, 2022
वायुसेना सतर्कः अस्ति
एस-४०० क्षेपणास्त्ररक्षाप्रणाली भारतस्य शत्रुयुद्धविमानानाम्, सामरिकबम्बविमानानाम्, क्षेपणास्त्राणां, ड्रोन्-इत्यस्य च दीर्घदूरे ज्ञातुं विनाशं च कर्तुं क्षमतायां प्रमुखं प्रवर्धनं दास्यति। तृतीयः एस-४०० प्रसवः तस्मिन् समये भविष्यति यदा चीनदेशः पूर्वे लद्दाख-देशे स्वस्य वायुक्रियाकलापं तीव्रं कृतवान् अस्ति।
चीनीयुद्धविमानानि प्रायः वास्तविकनियन्त्रणरेखायाः (LAC) पार्श्वे प्रायः १० कि.मी. पूर्वी लद्दाखस्य भारतीयचौकानां समीपे जूनमासस्य २८ दिनाङ्के चीनदेशस्य विमानं उड्डीय भारतीयवायुसेना स्वकीयविमानविमानं सक्रियं कर्तुं बाध्यं जातम्। चीनदेशस्य कार्याणि दृष्ट्वा भारतीयवायुसेना अपि सजगतायां वर्तते।
लद्दाख-अरुणाचलप्रदेशादिषु अन्येषु क्षेत्रेषु चीनीययुद्धविमानानाम् परिनियोजनं, उड्डयनं च जूनमासस्य मध्यभागात् ३४८८ कि.मी. प्रायः एकस्मिन् दिने एलएसी-नगरस्य समीपे द्वौ-त्रयः चीन-देशस्य युद्धविमानाः भवन्ति । चीनदेशे विगतवर्षद्वये भारतस्य सम्मुखे होटन, काशगर, गार्गुन्सा, शिगात्से इत्यादीनि सर्वाणि प्रमुखविमानस्थानकानि उन्नयनं कृतम् अस्ति ।
India will also deploy Russian missile defense system S-400 on China border TOU https://t.co/zYBVDqco33
— The Times Of Updates (@TimesOfUpdate) July 25, 2022