लैंगली । कनाडादेशस्य पश्चिमे ब्रिटिशकोलम्बियाप्रान्ते गोलीकाण्डस्य अनेकाः घटनाः अभवन् । अस्मिन् बहवः जनाः मारिताः इति वार्ता: सन्ति । मीडिया-सञ्चारमाध्यमेषु ज्ञायते यत् अस्मिन् गोलीकाण्डे भारतीयमूलद्वयं सहितं बहवः जनाः प्राणान् त्यक्तवन्तः। कनाडादेशस्य समये प्रातः ६.२० वादने घटितस्य घटनायाः विषये लैङ्गले-नगरे अनेकानि गोलिकाप्रहाराः कृताः ततः परं पुलिसैः जनान् गृहे एव तिष्ठन्तु इति आह्वानं कृतम्। रॉयल कनाडा माउण्टेड् पुलिस इत्यनेन अलर्ट् जारीकृतं यत् नगरस्य परितः अनेकेषां गोलीकाण्डानां सूचनाः सन्ति।
British Columbia Shooting: Armed firing indiscriminately in British Columbia, Canada, reports of several people killed https://t.co/TwNtUOY5fh
— Dear Businessman (@letsuptodate) July 25, 2022
समाचारसंस्था स्पूतनिक इत्यनेन अन्तर्जालमाध्यमानां उद्धृत्य उक्तं यत्, रॉयल कनाडियन माउण्टेड् पुलिस (RCMP) इत्यनेन लैङ्गले डाउनटाउन कोर्प्स् बीसी इत्यस्य कृते नागरिक आपत्कालीन सचेतना जारीकृतम्। जनाः सजगाः भवेयुः, गृहात् बहिः न गन्तुं च उपदिशन्ति। स्थले प्राप्ताः पुलिसाः अस्य विषयस्य अन्वेषणं कुर्वन्ति। अस्मिन् समये पुलिसैः अपराधस्थलस्य मार्गाः अस्थायीरूपेण बन्दाः कृताः। तस्मिन् एव काले अस्मिन् गोलीकाण्डे बहवः जनाः घातिताः इति पुलिसैः उक्तम्।
Several people killed in mass shooting in Canada#massshooting #Canada #shooting pic.twitter.com/KejmrNBl36
— Ai News (@OfficialAiNews) July 25, 2022
तस्मिन् एव काले स्थानीयमाध्यमेषु CBC News इति वृत्तान्तः अस्ति यत् पुलिसेन पुष्टिः कृता यत् प्रातः ७ वादने (स्थानीयसमये) एकः पुरुषः गृहीतः अस्ति। पुलिस अधिकारी सार्जन्ट् रेबेका पार्स्लो इत्यनेन उक्तं यत् अस्माकं निग्रहे एकः संदिग्धः अस्ति। विलोब्रोक् मॉल इत्यस्य पार्किङ्गस्थाने कृष्णवर्णीयं पुलिसकारं गोलिकाभिः परिपूर्णम् आसीत् इति सीबीसी न्यूज् इति वृत्तान्तः। तस्मिन् न्यूनातिन्यूनं नव गोलिकाचिह्नानि दृष्टानि सन्ति ।
Several people were killed in a mass shooting early on Monday in the Canadian province of British Columbia, local media reported.
Read More – https://t.co/uhN6BfUAfk#Bahrain #Manama #GDNNews #GDNOnline #Canada pic.twitter.com/Hw2VdU6Gvt
— Gulf Daily News (@GDNonline) July 25, 2022