अहमदाबाद:। गुजरातस्य बोटाडमण्डले अधुना यावत् नकली मद्यपानेन २४ जनाः मृताः। तस्मिन् एव काले ४० तः अधिकाः जनाः चिकित्सालये प्रवेशिताः सन्ति । मद्यतस्करान् शङ्कितान् पुलिसैः निग्रहे गृहीतम्। पुलिस-पृच्छा-काले अभियुक्तः अवदत् यत् मद्य-कारखानस्य कृते मेथानल्-द्रव्यस्य आपूर्तिः क्रियते इति। एतत् रसायनम् अहमदाबादतः प्रत्यक्षतया आपूर्तिः अभवत् । तस्मिन् एव काले मण्डलप्रभारीमन्त्री विनु मोर्दिया दोषी अधिकारिणां विरुद्धं कठोरकार्यवाही भविष्यति इति घटनाविषये अवदत्।
At least ten persons died and 20 others were admitted to hospitals after consuming spurious liquor in #Botad district of Gujarat, where sale and consumption of alcohol is banned.https://t.co/WtGpc30nou
— editorji (@editorji) July 26, 2022
भवद्भ्यः वदामः, विषयुक्तमद्यस्य एषा घटना बोटाडमण्डलस्य रोजिद्ग्रामस्य अस्ति। २४ जुलै-दिनाङ्के रविवासरे विलम्बेन रात्रौ ग्रामस्य केचन जनाः नकली-मद्यपानं कृतवन्तः । सोमवासरे प्रातःकाले सर्वेषां उदरवेदना, वमनं च आरब्धम्। एतत् दृष्ट्वा सर्वेषां परिवारजनाः तं चिकित्सालयं नीतवन्तः। चिकित्सालयं प्राप्तमात्रेण द्वौ जनाः मृतौ आस्ताम् । तदनन्तरं सोमवासरस्य रात्रौ यावत् चिकित्साकाले १० जनाः मृताः। अद्य प्रातःकाले एषः आकङ्कः २४ यावत् अभवत् । ४० तः अधिकाः जनाः गम्भीराः इति कथ्यते ।
At least 23 men died of spurious liquor in Dry Gujarat. Around 40 have been admitted in a Bhavnagar hospital. It's terrible.
— jatindesai (@jatindes) July 26, 2022
तस्मिन् एव काले अस्याः घटनायाः कारणेन पुलिस-प्रशासने हलचलः अपि अभवत् । गुजरातसर्वकारः अपि चिन्तयति यत् एतत् मद्यं कुतः आगतं। घटनायाः गम्भीरताम् अवलोक्य राज्यसर्वकारेण सम्पूर्णस्य प्रकरणस्य अन्वेषणं डीएसपी-पदाधिकारिणः अध्यक्षतायां अन्वेषणार्थं न्यस्तम् अस्ति। एसआईडी के प्रारम्भिक अन्वेषणं ज्ञातं यत् रोजिन्द, अनियानी, आक्रू, चन्दरवा, ऊंचडी ग्रामेषु जनाः अस्य कब्जे आगताः सन्ति।
गुजरातराज्ये मद्यस्य एषः प्रथमः प्रकरणः नास्ति। एकदिनपूर्वं भाजपा जिलाध्यक्षस्य मद्यपानं कृत्वा कार्यक्रमं प्राप्तुं चर्चा चर्चायां आगता आसीत्। प्रकरणं प्रकाशे आगमनानन्तरं भाजपा जिलाध्यक्षः पदात् इस्तीफां दत्तवान् आसीत्। भवद्भ्यः वदामः यत् वर्षस्य अन्ते गुजरातदेशे विधानसभानिर्वाचनं भविष्यति। अद्यकाले सर्वे दलाः पूर्णतया सक्रियाः सन्ति। एतादृशे सति विषमद्येन मृत्योः प्रकरणं भाजपायाः कृते घोरं भवितुं शक्नोति। एषः विषयः निर्वाचने विषयं कृत्वा विपक्षैः उत्थापयितुं शक्यते।
Meanwhile, 18 die by drinking spurious liquor in Gujarat. https://t.co/pdsV8m9gNT
— Rants&Roasts (@Sydusm) July 26, 2022