
कोलम्बो। श्रीलङ्कापुलिसः राष्ट्रपतिभवनतः चोरितानां ४० स्वर्णमढियुक्तानां पीतलस्य बोराणां विक्रयणार्थं प्रयतमानानां त्रयः जनान् गृहीतवान्। ‘डेली मिरर’अनुसारम् अभूतपूर्वस्य आर्थिकसंकटस्य विरोधं कुर्वन्तः जनाः ९ जुलै दिनाङ्के राष्ट्रपतिभवने प्रविष्टाः आसन्। एतेषु त्रयः जनाः ४० सुवर्णपट्टिकायुक्तैः पीतलैः सह गृहीताः सन्ति। एतेषां कुण्डानां उपयोगेन खिडकीनां पर्दानां लम्बनं भवति । प्रारंभिक जांच इति समाचारानुसारं राष्ट्रपतिभवनतः प्रधानमन्त्रिणः आधिकारिकनिवासस्थानात् च सहस्रं वस्तूनि, प्राचीनवस्तूनि च चोरीकृतानि सन्ति।
Former President Gotabaya Rajapaksa is not in hiding and is expected to return to Sri Lanka from Singapore – Cabinet spokesman Bandula Gunawardena. #DailyMirror #SriLanka #SLnews pic.twitter.com/r05KB3DIhy
— DailyMirror (@Dailymirror_SL) July 26, 2022
तस्मिन् एव काले राष्ट्रपतिसचिवालये १०७ दिवसान् यावत् कार्यं कृत्वा सोमवासरे कार्यं आरब्धम्। एप्रिल-मासस्य ९ दिनाङ्कात् आरभ्य सचिवालयस्य बहिः विरोधं कुर्वन्तः जनाः प्रवेशद्वारं अवरुद्धवन्तः आसन् । शुक्रवासरे पुलिस-सुरक्षाबलेन राष्ट्रपतिभवनं, विरोधस्थलं च आन्दोलनकारिभ्यः मुक्तं कर्तुं बलं प्रयुक्तम्।