
जेनेवा। कैरिबियनदेशः हैटीदेशः अद्यकाले प्रचण्डहिंसायाः ग्रहणे अस्ति, गिरोहयुद्धं चरमस्थाने अस्ति तथा च अस्मिन् रक्तरंजितसङ्घर्षे शतशः जनाः मृताः वा लापताः वा सन्ति। हैटी-राजधानी-पोर्ट्-ओ-प्रिन्स्-नगरे प्रतिद्वन्द्वी-समूहानां मध्ये अस्मिन् मासे भयंकर-सङ्घर्षेषु न्यूनातिन्यूनं ४७१ जनाः मृताः, घातिताः, लापताः वा अभवन् इति संयुक्तराष्ट्रसङ्घः रक्तरंजितहिंसायाः विषये अवदत्।
संयुक्तराष्ट्रसङ्घेन विज्ञप्तौ उक्तं यत् महिलानां बालिकानां च विरुद्धं तथा च गणैः नियुक्तानां बालकानां विरुद्धं यौनहिंसायाः गम्भीराः घटनाः अपि अभवन्। साइट् सोलेल्-नगरस्य निर्धनक्षेत्रे जुलै-मासस्य ८ तः १७ दिनाङ्कपर्यन्तं मृतानां संख्या वर्धिता अस्ति । परन्तु तेषु कति मारिताः इति स्पष्टं न आसीत् । एतेन सह ३००० तः अधिकाः जनाः स्वगृहेभ्यः पलायिताः सन्ति, यत्र केवलं शतशः बालकाः सन्ति, न्यूनातिन्यूनं १४० गृहाणि अपि नष्टानि इति वक्तव्ये उक्तम्।
No hay forma de que Haití tenga esas estadísticas tan exactas. https://t.co/LPnoHm5Uv5
— perciop (@perciop1) July 26, 2022
एकस्मिन् वक्तव्ये हैटीदेशे संयुक्तराष्ट्रसङ्घस्य मानवीयसमन्वयिका उलरिका रिचर्डसनः अस्याः घटनायाः विषये अवदत् यत्, “साइट् सोलेल् इत्यस्य मानवीय आवश्यकतानां अत्यन्तं आवश्यकता वर्तते तथा च दारिद्र्येन, सुरक्षासहितमूलसेवानां अभावेन, हिंसायाः अद्यतनवृद्ध्या च कारणेन अधिका भवति।” भवेयुः।” संयुक्तराष्ट्रसङ्घस्य एजेन्सीः साइट् सोलेल् इत्यत्र सहायतां निरन्तरं प्रदास्यन्ति इति सः अवदत्, परन्तु स्थायिविकासाय अधिकं स्थायित्वं समग्रं च दृष्टिकोणं अन्वेष्टुं आवश्यकता वर्तते। राजधानीयां गिरोहानां स्थितिः एतावता प्रबलतां गच्छति यत् सा झुग्गीक्षेत्राणि प्राप्तवती अस्ति।
Le Figaro: Haïti : plus de 471 morts, blessés ou portés disparus à Cité Soleil entre le 8 et le 17 juillet.https://t.co/Kq5QAfkVXB
via @GoogleNews
— fabian100e (@fabian100e) July 26, 2022
जूनमासे अपहरणस्य घटनाः वर्धिताः इति प्रतिवेदने उक्तम्।
मानवअधिकारविश्लेषणसंशोधनकेन्द्रेण प्रकाशितस्य प्रतिवेदनानुसारं जूनमासे न्यूनातिन्यूनं १५५ अपहरणघटनानि अभवन्, यदा मे मासे ११८ अपहरणघटनानि अभवन् परन्तु जुलैमासस्य आरम्भे पतङ्गसोलेल्-नगरस्य विनाशं कृतवती हिंसायाः विषये प्रधानमन्त्रिणा एरियल हेनरी इत्यनेन अद्यापि कोऽपि टिप्पणी न कृता। उल्लेखनीयं यत् २०१६ तमस्य वर्षस्य निर्वाचनात् आरभ्य हैटी-देशः राजनैतिकसंकटे उलझितः अस्ति, गतवर्षे २०२१ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के राष्ट्रपति-जोवेनेल्-मोइसेस्-महोदयस्य स्वगृहे हत्यायाः अनन्तरं एतत् अपि अधिकं दुर्गतिम् अवाप्तवान् ।
471 casualties in one week of violence in Port-au-Prince, Haiti: UN https://t.co/r5Kpzq5EZN
— Higina (@higinanews) July 26, 2022