जेनेवा। संयुक्तराष्ट्रशान्तिरक्षणमिशनस्य अन्तर्गतं काङ्गोदेशे तैनातौ सीमासुरक्षाबलस्य (BSF) द्वौ कर्मचारिणौ मंगलवासरे हिंसकप्रदर्शनस्य कालखण्डे मृतौ। तस्य शहादतस्य विषये एतां सूचनां बलस्य प्रवक्ता दत्तवान् । विदेशमन्त्री एस. जयशंकर सैनिका: मृत्यु इति शोक व्यक्त क्रियते शोकग्रस्तपरिवारेभ्यः सहानुभूतिः प्रकटिता।
अस्मिन् विषये एकः वरिष्ठः अधिकारी कथयति यत् राजस्थानतः आगतौ बीएसएफ-कर्मचारिणौ द्वौ अपि हेड-कॉन्स्टेबलौ आस्ताम्। पूर्वीयगोमानगरे संयुक्तराष्ट्रसङ्घस्य मिशनविरुद्धविरोधस्य द्वितीयदिने न्यूनातिन्यूनं पञ्च जनाः मृताः, अन्ये च प्रायः ५० जनाः घातिताः इति अन्तर्राष्ट्रीयमाध्यमेषु उक्तम्। “जुलाई-मासस्य २६ दिनाङ्के काङ्गो-देशस्य बुटेम्बो-नगरे स्थितस्य संयुक्तराष्ट्रसङ्घस्य शान्तिसेनायाः भागः आसीत्, ते द्वौ बीएसएफ-कर्मचारिणौ हिंसक-सशस्त्र-विरोध-प्रदर्शनस्य समये प्राप्तैः चोटैः मृतौ” इति बलस्य प्रवक्ता अवदत्
डेमोक्रेटिक रिपब्लिक ऑफ कांगो में सीमा सुरक्षा बल के दो वीर भारतीय शांति सैनिकों की मृत्यु पर गहरा दुख हुआ। वे MONUSCO का हिस्सा थे।
इन नृशंस हमलों के अपराधियों की जवाबदेही तय की जानी चाहिए और उन्हें न्याय के कटघरे में खड़ा किया जाना चाहिए। https://t.co/xg2ZBcTFG4
— Dr. S. Jaishankar (@DrSJaishankar) July 26, 2022
अधिकारिणां मते अस्मिन् क्षेत्रे ७० तः ७४ बीएसएफ-कर्मचारिणां द्वौ पलटनौ स्थितौ आस्ताम् । विदेशमन्त्री एस. जयशङ्करः ट्वीट् कृतवान् यत्, ‘काङ्गोदेशे बीएसएफ-सङ्घस्य द्वयोः वीरयोः भारतीयशान्तिरक्षकयोः मृत्योः कारणात् अतीव दुःखितः।’ सः संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणमिशनस्य भागः आसीत् । एतेषां आक्रोशपूर्णाक्रमणानां अपराधिनः उत्तरदायीत्वेन न्यायस्य समक्षं आनेतव्याः ।
बलस्य प्रवक्ता अवदत् यत् स्थानीयजनाः सम्पूर्णे काङ्गोदेशे मोनुस्कोविरुद्धं प्रदर्शनानि आन्दोलनानि च आह्वयन्ति स्म, तथा च गोमा-नगरस्य स्थितिः (बेनीतः दक्षिणदिशि प्रायः ३५० कि.मी दूरे मोनुस्को-नगरस्य विशालः आधारः च हिंसकरूपेण परिणता अस्ति तथा च आन्दोलनकारिणः संयुक्तराष्ट्रसङ्घस्य सम्पत्तिं आक्रमितवन्तः। लुटिताः, अग्निम् अपि प्रज्वलिताः ।
अपरपक्षे संयुक्तराष्ट्रसङ्घस्य महासचिवस्य एण्टोनियो गुटेरेस् इत्यस्य उपप्रवक्ता फरहान हक् इत्यनेन एकस्मिन् प्रेस-समारोहे उक्तं यत् काङ्गोदेशे संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणमिशनस्य विरुद्धं हिंसा वर्धमाना अस्ति। सः अवदत् यत् दुर्भाग्येन एकः शान्तिरक्षकः, संयुक्तराष्ट्रसङ्घस्य द्वौ पुलिसकर्मचारिणौ च मृतौ, अन्यः च घातितः अभवत्। वयं सहकारिणां वधस्य निन्दां कुर्मः, तेषां परिवारेभ्यः, सहकारिभ्यः च अस्माकं गहनं सहानुभूतिम् प्रकटयामः।