
पाकिस्तानेन सह चीनस्य महत्त्वाकांक्षिणी आर्थिकगलियारापरियोजना भारतेन कदापि न स्वीकृता, मान्यता च न दत्ता, तस्य विरुद्धं च अनेकवारं स्वविचारः प्रकटितः। अधुना चीनदेशः स्वस्य चतुराः युक्तीः क्रीडन् अन्येषां केषाञ्चन देशानाम् अस्मिन् परियोजनायाः सङ्गतिं कर्तुं सज्जः अस्ति इति समाचाराः सन्ति। अतः कालमेव भारतस्य विदेशमन्त्रालयेन पुनः दृढशब्देन उक्तं यत् भारतम् अस्मिन् परियोजनायां तृतीयपक्षस्य संलग्नतां कदापि न अनुमन्यते।
भारतीयविदेशमन्त्रालयस्य प्रवक्ता अरिन्दमबागची इत्यनेन ट्वीट् कृत्वा उक्तं यत् तथाकथितेषु सीपीईसी परियोजनासु तृतीयदेशानां प्रस्तावितानां संलग्नतायाः विषये वयं प्रतिवेदनानि ध्यानं आकर्षयन्ति इति दृष्टवन्तः। पक्षयोः एतादृशं किमपि कार्यं भारतस्य सार्वभौमत्वस्य प्रादेशिक-अखण्डतायाः च प्रत्यक्ष-उल्लङ्घनम् इति गण्यते । भारतं तादृशं किमपि कार्यं अवैधं मन्य अधिकं व्यवहारं करिष्यति।
एतस्य वक्तव्यस्य माध्यमेन भारतेन पुनः चीन-पाकिस्तान-देशयोः स्मरणं कृतम् यत् आर्थिक-गलियारे निर्माणं वैधानिकं नास्ति । विदेशमन्त्रालयेन स्पष्टतया उक्तं यत् सः तथाकथितस्य सीपीईसी परियोजनायाः दृढतया विरोधं कुर्वन् आसीत्। पाकिस्तानेन अवैधरूपेण कब्जाकृते भारतीयभूमौ अस्य निर्माणं क्रियते । एतत् न ग्राह्यम् ।
उल्लेखनीयं यत् चीन-पाकिस्तानयोः मध्ये निर्माणाधीने अस्मिन् परियोजनायां अधुना तृतीयपक्षेभ्यः सम्मिलितुं सन्देशः प्रेषितः अस्ति। अस्मिन् अवसरे भारतेन यः प्रबलः आक्षेपः उत्थापितः सः भारतस्य मतं प्रकटयति। विदेशमन्त्रालयः एतां सम्पूर्णां सीपीईसी परियोजनां मूलतः अवैधं मन्यते।
विदेशमन्त्रालयस्य एतत् वक्तव्यं पाकिस्तान-चीन-देशयोः बहुअर्ब-डॉलर-रूप्यकाणां सीपीईसी-परियोजनायां सम्मिलितुं अनेकेभ्यः देशेभ्यः आमन्त्रणानि प्रेषितानि इति प्रतिवेदनानां सन्दर्भे आगतं । कथ्यते यत् गतसप्ताहे आयोजिते सीपीईसी-संस्थायाः अन्तर्राष्ट्रीयसहकारसमन्वय-सम्बद्धस्य संयुक्तकार्यदलस्य तृतीये सत्रे एषः निर्णयः कृतः अस्ति।
वस्तुतः यथा पञ्चजन्या पूर्वं उक्तवान्, चीन-पाकिस्तान-देशः अधुना एतस्य विवादितस्य आर्थिक-गलियारे अफगानिस्तान-देशं प्रति नेतुम् सम्भावनायाः अन्वेषणं कुर्वतः सन्ति तथा च उभय-देशयोः अस्मिन् विषये योजना अपि निर्मितम् अस्ति । इदानीं तृतीयपक्षेभ्यः अपि गुप्तरूपेण सम्मिलितुं रणनीतिः चॉकः कृतः, तस्य कार्यान्वयनम् अपि आरब्धम् इति अधुना अग्रे आगतं
उल्लेखनीयं यत् चीनदेशः अफगानिस्तानस्य कोटिकोटिरूप्यकाणां प्राकृतिकसम्पदां ग्रहणं कर्तुम् इच्छति। न केवलं चीनदेशः इच्छति यत् सः अफगानिस्तानद्वारा मध्य एशियायाः अन्येषु देशेषु गन्तुं शक्नोति। पाकिस्तानस्य विदेशविभागस्य नवीनतमवक्तव्ये उक्तं यत् सीपीईसी एकः प्रमुखः परिवर्तनकारकः परियोजना अस्ति। क्षेत्रस्य स्थिरतायै परस्परसहकार्यस्य, साधारणविकासस्य च अग्रदूतम् अस्ति ।