शोधकर्तारः दावान् कृतवन्तः यत् तेषां कृते आर्टिफिशियल इन्टेलिजेन्स् (AI) आधारितं प्रौद्योगिकी विकसितम् अस्ति, यत् हृदयरोगाणां विषये अग्रिमसूचनाः दास्यति तथा च हृदयघातं अपि निवारयितुं शक्नोति। अद्यतनसंशोधने शोधकर्तारः अवदन् यत् तस्य साहाय्येन हृदयस्य धमनीषु किमपि प्रकारस्य अवरोधः वा जठरीकरणं वा ज्ञातुं शक्यते ।
नूतनप्रौद्योगिक्याः ऑप्टिकल् कोहेरेन्स टोमोग्राफी (OCT) इत्यस्य उपयोगेन धमनीनां स्वास्थ्यस्य जाँचः भविष्यति। एतत् परीक्षणं महत्त्वपूर्णं यतः धमनीनां क्षतिः हृदयघातं जनयितुं शक्नोति । चीनदेशस्य इलेक्ट्रॉनिक विज्ञान प्रौद्योगिकी विश्वविद्यालये शोधं कृतवान् झाओ इत्यनेन उक्तं यत् कोलेस्टेरोल् प्लेक् आस्तरणस्य कारणेन यदि धमनयः क्षतिग्रस्ताः भवन्ति तर्हि हृदयं प्रति रक्तस्य प्रवाहः अचानकं न्यूनीभवति। एतत् पश्चात् ‘अक्यूट कोरोनरी सिंड्रोम’ इत्यस्य कारणं भवितुम् अर्हति । नवीनपद्धत्या निदानं सुलभं भविष्यति।
एआइ इत्यस्य साहाय्येन दत्तांशसंसाधनं भवति
ऑप्टिकल इमेजिंग तकनीक इति एकः प्रकाशिकप्रतिबिम्बप्रविधिः अस्ति यस्याः उपयोगेन रक्तवाहिनीनां कोरोनरीधमनीनां च 3D चित्राणि निर्मातुं शक्यन्ते । बायोमेडिकल ऑप्टिक्स एक्स्प्रेस् इति पत्रिकायां प्रकाशितस्य अध्ययनस्य प्रमुखलेखकः झाओ वाङ्गः अवदत् यत् एतस्याः प्रविधिः पूर्वं प्रयुक्ता अस्ति, परन्तु तया उत्पद्यमानस्य आँकडानां परिमाणं विशालं भवति, तत् अवगन्तुं सुलभं नास्ति। एतस्याः समस्यायाः निवारणाय शोधकर्तारः ऑप्टिकल इमेजिंग तकनीक इति परिकल्पनं कृतवन्तः ।
नूतनं प्रतिरूपं द्वयोः चरणयोः कार्यं करोति
ऑप्टिकल इमेजिंग तकनीक मॉडल् द्वयोः प्राथमिकपदयोः कार्यं करोति, यस्मिन् प्रथमं AI मॉडल् वास्तविकचित्रस्य तंत्रिकाजालविश्लेषणं करोति । तदनन्तरं द्वितीयपदे विद्यमानाकारसूचनया सह दत्तांशस्य तुलना कृत्वा धमनीनां के के भागाः प्रभाविताः इति ज्ञायते तदनन्तरं वैद्यवत् रोगनिदानं करोति ।
धमनीक्षतिविषये ८० प्रतिशतं यावत् सूचना
शोधकर्तृणां मते एतत् प्रतिरूपं धमनीक्षतिसम्बद्धानां ८० प्रतिशतप्रकरणानाम् ७३ प्रतिशतं सटीकतां दातुं शक्नोति । सः अवदत् यत् सः एकं विशेषं AI मॉडल् निर्मातव्यं, यस्य प्रमुखविशेषतासु ऑप्टिकल् कोहेरेन्स टोमोग्राफी चित्रेषु दोषान् अन्वेष्टुं अन्तर्भवति। रोगिषु धमनीक्षतिपरीक्षणार्थं प्रयुक्ता एषा तकनीकः अद्यपर्यन्तं सर्वाधिकं उन्नतप्रणाली अस्ति ।
तत् कथयतु हृदयघातः सहसा आगन्तुं शक्नोति, परन्तु केचन लक्षणानि सन्ति, ये हृदयघातात् १ मासपूर्वं प्रकटितुं आरभन्ते। यदि भवन्तः अपि एतानि ६ लक्षणानि पश्यन्ति तर्हि सावधानाः भवन्तु, यतः भवन्तः हृदयघातस्य शिकाराः भवितुम् अर्हन्ति ।
एते एते ६ महत्त्वपूर्णाः लक्षणाः सन्ति-
१ वक्षःस्थलस्य असुविधा – हृदयघातस्य कारणेन एतत् एकं लक्षणम् अस्ति । वक्षःस्थले किमपि प्रकारस्य असुविधा भवन्तं हृदयघातस्य शिकारं कर्तुं शक्नोति । विशेषतः वक्षःस्थले दबावस्य वा दाहस्य वा भावः। एतदतिरिक्तं यदि भवन्तः वक्षःस्थले किमपि परिवर्तनं वा असुविधां वा अनुभवन्ति तर्हि तत्क्षणमेव चिकित्सकेन सह परामर्शं कुर्वन्तु ।
२ श्रान्तता – परिश्रमं वा कार्यं वा विना श्रान्तः भवितुं हृदयघातस्य ठोकना अपि भवितुम् अर्हति । यदा कोलेस्टेरोल्-कारणात् हृदय-धमनीः रुद्धाः वा संकुचिताः वा भवन्ति तदा हृदयस्य अधिकं परिश्रमस्य आवश्यकता भवति, येन शीघ्रमेव श्रान्तिः भवति । एतादृशे सति बहुवारं रात्रौ पर्याप्तं निद्रां प्राप्य अपि भवन्तः आलस्यं श्रान्ततां च अनुभवन्ति, दिवा अपि निद्रायाः वा विश्रामस्य वा आवश्यकतां अनुभवन्ति
३ शोथः – यदा हृदयं शरीरस्य सर्वेषु आन्तरिकेषु अवयवेषु रक्तं प्रदातुं अधिकं परिश्रमं कर्तव्यं भवति तदा नाडयः शोथं प्राप्नुवन्ति तथा च शोफस्य सम्भावना वर्धते अस्य प्रभावः विशेषतः पादाङ्गुलीगुल्फादिषु शोफरूपेण दृश्यते । अस्मिन् कदाचित् अधरस्य उपरि नीलवर्णीयं वर्णं अपि अन्तर्भवति ।
४ शीतस्य निरन्तरता – शीतस्य वा तत्सम्बद्धलक्षणस्य वा दीर्घकालं यावत् स्थायित्वं हृदयघातस्य अपि सूचकं भवति । यदा हृदयं शरीरस्य आन्तरिकभागेषु रक्तं प्रसारयितुं अधिकं परिश्रमं करोति तदा फुफ्फुसेषु रक्तस्य प्रवाहस्य सम्भावना वर्धते । शिशिरे कफयुक्तः श्वेतवर्णीयः गुलाबीवर्णः वा श्लेष्मः फुफ्फुसेषु रक्तस्रावस्य कारणेन भवति ।
५ चक्करः – यदा भवतः हृदयं दुर्बलं भवति तदा तस्य माध्यमेन रक्तस्य संचारः अपि सीमितः भवति । एतादृशे सति आवश्यकतानुसारं मस्तिष्कं प्रति प्राणवायुः न प्राप्नोति, यस्य कारणात् नित्यं चक्करः वा लघुशिरः वा इत्यादीनि समस्यानि भवितुं आरभन्ते एतत् हृदयघातस्य कारणं गम्भीरं लक्षणं भवति, यस्मिन् भवद्भिः तत्क्षणमेव ध्यानं दातव्यम् ।
६ श्वसनस्य कष्टम् – यदि भवन्तः अस्मिन् किमपि प्रकारस्य परिवर्तनं न्यूनतां वा अनुभवन्ति तर्हि एतत् हृदयघातस्य लक्षणमपि भवितुम् अर्हति । यदा हृदयं सम्यक् कार्यं कर्तुं असमर्थं भवति तदा फुफ्फुसाः यत् मात्रां प्राणवायुः आवश्यकं तत् न प्राप्नुवन्ति । अतः श्वासप्रश्वासयोः कष्टं भवति । यदि भवतः अपि तथैव भवति तर्हि अवश्यमेव विलम्बं विना वैद्यं पश्यन्तु।